SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ९१ १९ पण्णासं सामोवाताणि] णवमो अंगमणी णाम अज्झाओ पुरिसे चतुप्पदे वा वि पक्खिम्मि उदगेचरे । कीडे किविल्लके यावि परिसप्पे तधेव य ॥ ९१३ ।। पाणे वा भोयणे वा [वि] वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ॥ ९१४ ॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु त । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ९१५ ॥ एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंतओ ॥ ९१६ ॥ ॥ ओवाताणि सम्मत्ताणि ॥ १८ ॥ छ । [१९ पण्णासं सामोवाताणि] सामोवाताणि पण्णासं जाणि अब्भंतराणि तु । अवत्थिताणि सव्वाणि सव्वत्थेसु पसस्सते ॥ ९१७ ।। एताणि आमसं पुच्छे अत्थलाभं जयं तधा । जं किंचि पसत्थं सा सव्वमत्थि त्ति णिद्दिसे ॥ ९१८ ॥ पुरिसं च परिपुच्छेज्ज सिद्धत्थो सुभगो त्ति य । धण्णो य सुहभागी य पुरिसोऽयमिति णिद्दिसे ॥ ९१९ ।। इत्थि च परिपुच्छेज्ज सिद्धत्था सुभग त्ति य । धण्णा य सुहभागी य इत्थीयमिति णिद्दिसे ॥ ९२० ॥ 10 कण्णं च परिपुच्छेज्ज धण्णा विज्जिहिते लहुं । वण्णं च परिपुच्छेज्ज सामोवातं वियागरे ॥ ९२१ ॥ जं किंचि पसत्थं तं सव्वमत्थि त्ति णिद्दिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिद्दिसे ॥ ९२२ ।। अब्भंतरेसु सव्वेसु जधा दिटुं सुभा-ऽसुभं । सामोवातेसु वि तहा फलं बूया सुभा-ऽसुभं ॥ ९२३ ॥ कम्मं च परिपुच्छेज्ज तत्थ अब्भंतरं वदे । दीविकाधारकं वा वि ........ ............. ॥ ९२४ ॥ उज्जालकं वा जाणेज्जा जं चऽण्णं एरिसं भवे । कम्मपुच्छाय णिद्देसे एवमादि फलं वदे ॥ ९२५ ॥ 15 सुद्धसुतसामं आमं अरुणाभमरुणं ति वा । अरुणस्स देसकालो त्ति अरुणे उन्नते त्ति वा ॥ ९२६ ॥ अरुणोदये त्ति वा बूया अरुणो उदितो त्ति वा । एते उत्ता समा सद्दा सामोवाता भवंति जे ॥ ९२७ ॥ सामोवातम्मि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा णगरे गाम-गिहेसु वा ॥ ९२८ ।। पुरिसे चतुप्पदे यावि पक्खिम्मि उदगेचरे । कीडे किविल्लगे यावि परिसप्पे तधेव य ॥ ९२९ ॥ पाणे वा भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणे तधा ।। ९३० ॥ लोहेसु यावि सव्वेसु सव्वेसु रतणेसु य । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ९३१ ।। एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचिंततो ॥ ९३२ ॥ ॥ स(सा)मोवाताणि सम्मत्ताणि ॥ १९ ॥ छ । [२० पण्णासं सामाणि] बाहिरब्भंतरा सव्वे साम तेवं वियागरे । तेसु अत्थं च वद्धिं च सुहं लाभं च णिद्दिसे ॥ ९३३ ।। 25 पुरिसं च परिपुच्छेज्ज सिद्धत्थो सुभगो त्ति य । इत्थि च परिपुच्छेज्ज सिद्धत्था सुभग त्ति य ॥ ९३४ ॥ कण्णं च परिपुच्छेज्ज धण्णा विज्जिहिते लहुं । वण्णं च परिपुच्छेज्ज सामा तत्थ वियागरे ॥ ९३५ ॥ दीविकाहारिका णावा तधा पादीविकं पि वा । उज्जालकं कावकरं गितकारिं च णिद्दिसे ॥ ९३६ ॥ ताणि धम्मवणट्ठाणि सव्वाणेव करिस्सति । सव्वभंडेसु कुसलो णट्टको वा वि होक्खति ॥ ९३७ ।। अग्गिको जाणको वा वि आजीवणिको तधा । कम्मपुच्छाय णिद्दिसे एवमादि फलं वदे ॥ ९३८ ॥ 30 सामं गीतं ति वा बूया अधवा गीत-वाइतं । गाअको गाणकं व ति गीतकं मधुरं ति वा ॥ ९३९ ॥ हुतासिणा सिहा व त्ति तथा अग्गिसिह त्ति वा । तधा दीवसिहा व त्ति ओदीवसिह त्ति वा ॥ ९४० ॥ १ धन्नं च हं० त० विना ॥ २ सण्णाविज्जि विया हं० त० विना ॥ ३ भवे हं० त० ॥ ४ सुद्धसुयसामं अ° हं० त० ।। ५ उदत्ते त्ति हं० त० ॥ ६ 'कावकरं' काव्यकरमिति अर्थः सम्भाव्यते ॥ ७ भवे हं० त० ॥ ८ हुयासणा हं० त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy