SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ११ सोलस अणागताणि ] णवमो अंगमणी णाम अज्झाओ संपता-ऽणागता–ऽतीतं वत्तमाणं वियागरे । घण्णं धणं च पुच्छेज्जा तं तु मज्झगतं वदे ॥ ६७९ ॥ वत्तमाणं पत्थं च सव्वमत्थि त्ति णिद्दिसे । अप्पसत्थं च जं किंचि सव्वं णत्थि त्ति णिद्दिसे ॥ ६८० ॥ तधा खेत्तं तधा वत्युं सव्वमत्थि ति णिद्दिसे । समे सद्दे य जाणेज्जो वत्तमाणा भवंति जे ॥ ६८१ ॥ वत्तते त्ति व जो बूया वेत्तमाणं ति वा पुणो । णिव्वत्तते त्ति वा बूया तधा संपतिवत्तते ॥ ६८२ ॥ संजायते संभवति तधा संचितेत्ति वा । आसते सयते व त्ति बुज्झते पडिबुज्झते ॥ ६८३ ॥ उप्पज्जते त्ति वा बूया दिस्सते सूयते त्ति वा । अग्घायते त्ति वा ब्रूया अस्साएति त्ति वा पुणो ॥ फरिसायते त्ति वा बूया सुहं वेदयते त्ति वा । दलायते त्ति वा बूया सुहं वा दायते त्ति वा ॥ तधा चितेति मंतेति गायते हसते त्ति वा । तधा पढति पाढेति वेलंबेति त्ति णच्चति ॥ ६८६ ॥ मज्जति त्ति व जो बूया आहिंचति विलिंपति । भरेति कुसुमाणीति आबंधति वासितं । ६८७ ॥ अलंकारेति अप्पाणं पसायति त्ति वा पुणो । पाउणेति निवेसेति तधा ओचक्खति त्ति वा ॥ ६८८ ॥ भुंजति त्ति व जो बूया तथा पिबति भेदति । आहारेति त्ति वा बूया कल्लाणं पावति त्ति वा ॥ ६८९ ॥ आचिक्खति कधेति सि जंपति भणति त्ति वा । विजाणेति त्ति वा बूया तधा संजाणति त्ति वा ॥ ६९० ॥ आति व देत व उवणामेति त्ति वा पुणो । एवमादी य जे केयि वत्तमाणा भवंति ते ।। ६९१ ।। वत्तमाणम्मि णक्खत्ते देवते पणिधिम्मि य । पुप्फे फले व देसे वा नगरे गाम गिहे वि वा ॥ ६९२ ।। पुरुसे चतुप्पदे चेव पक्खिम्मि उदगेचरे । कीडे किविल्लगे यावि परिसप्पे तधेव य ।। ६९३ ।। पाणे व भोयणे वा वि वत्थे आभरणे तधा । आसणे सयणे जाणे भंडोवगरणेसु य ॥ ६९४ ॥ लोहेसु यावि सव्वेसु सव्वेसु रयणेसु त । मणीसु यावि सव्वेसु सव्वधण्ण-धणेसु य ॥ ६९५ ॥ एतम्मि पेक्खियामासे सद्दे रूवे तधेव य । सव्वमेवाणुगंतूणं ततो बूयांगचितओ ।। ६९६ ॥ ॥ वत्तमाणाणि सम्मत्ताणि ॥ १० ॥ छ ॥ 10 15 ८३ ६८४ ॥ ६८५ ॥ [ ११ सोलस अणागताणि ] अणागताणि वक्खामि सोलसंगे जधा तधा । मुहं १ णिडालं २ कंठो य ३ हिदयं ४ जंतुतरं ६ तधा ॥ ६९७ ॥ For Private & Personal Use Only १ सव्वमत्थि हं० त० विना ॥ २ वत्तमण्णं ति सं ३ पु० सि० । वत्तं मण्णं ति हं० त० ॥ ३ पाउणाति हं० त० ॥ ४ उच्चक्कति हं० त० ॥ ५ हिदयं यंतुतरं सं ३ पु० सि० । ह्रिदयं जं उत्तरं हं० त० ॥ Jain Educatअंगommi१९al 5 उरस्स ७ बाहुणालीणं ९ वत्थी १० सीसो ११ दरस्स य १२ । जंघो १४ रूणं च १६ पुरिमाणि सोलसंगे अणागता || ६९८ ॥ एताणि आमसं पुच्छे अत्थलाभं जयं तथा । जं किंचि पसत्थं सा सव्वं बूया अणागतं ।। ६९९ ॥ पुरिसं च परिपुच्छेज्ज सिद्धत्थो सुभगो त्ति य । धण्णो य एसकल्लाणो पुरिसोऽयमिति णिदिसे ॥ ७०० ॥ 25 इत्थि च परिपुच्छेज्ज सिद्धत्था सुभग त्तिय । घण्णा य एस्सकल्लाणा इत्थीयमिति णिद्दिसे ॥ ७०१ ॥ पुरिसस्सऽत्थविधं पुच्छे भविस्सति अणागतं । थिया अत्थविधं पुच्छे वदे तं पि अणागतं ॥ ७०२ ॥ कण्णं च परिपुच्छेज्ज सिद्धत्था सुभग त्ति य । घण्णा य एस्सकल्लाणा विज्जिस्सति चिरेण तु ॥ ७०३ ॥ गब्भं च परिपुच्छेज्ज अत्थि गब्भो त्ति णिद्दिसे । गब्भिणी परिपुच्छेज्ज दारकं सा पयाहिति ।। ७०४ ॥ कम्मं च परिपुच्छेज्ज जं कम्मं स समाचरे । तं तं कालंतरेणेव अणागतफलं भवे ॥ ७०५ ॥ पवासं परिपुच्छेज्ज सफलं ति वियागरे । पउत्थं परिपुच्छेज्ज सधणो आगमिस्सति ॥ ७०६ ॥ बंधं च परिपुच्छेज्ज णत्थि बंधो त्ति णिद्दिसे । बद्धस्स मोक्खं पुच्छेज्ज अत्थि मोक्खो ति णिद्दिसे ॥ ७०७ ॥ 20 30 www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy