________________
10
अंगविज्जापइण्णयं
[णवमं अपस्सयपुण्णामा चेव सुद्धा य दढा चेव असंथिता । पुण्णा मुदिता उदत्ता य पूयिता तु अपस्सया ॥ ४३ ॥ णपुंसका चला दुक्खा किलिट्ठा य ण संथिता । दीणा तुच्छा पसन्ना य अप्पसत्था अपस्सया ॥ ४४ ॥ थीणं अत्थेसु थीणामा विण्णेया तु अपस्सया । पुण्णामा पुरिसत्थेसु णपुंसत्थे णपुंसका ॥ ४५ ॥ अपस्सयेसुदत्तेसु सुभस्सऽत्थस्स संपदा । असुभस्स यावि अत्थस्स असंपत्ति वियागरे ॥ ४६ ॥ अणुपत्ते अपत्थंभे असुभऽत्थस्स संपदा । सुभस्स यावि अत्थस्स असंपत्तिं वियागरे ॥ ४७ ॥ सुभा-ऽसुभेसु सव्वेसु अपत्थंभेसु अंगवी । तज्जातपडिरूवेण इट्ठाऽणिट्ठफलं वदे ॥ ४८ ॥ अपस्सयविधी एसो संगहेण पकित्तितो । पिधप्पिधं च एतेसिं विभागे वित्थरो इमो ॥ ४९ ॥ आसणापस्सयो चेव पल्लंक-सयणा-5ऽसणे । [............
............. || ५० ॥] सयणा-ऽऽसणऽपत्थंभे जहण्णुत्तम-मज्झिमे । तज्जातपडिरूवेण विभत्तीय वियागरे ॥ ५१ ॥ पुरिसं जो अपत्थद्धो पुरिसो पुच्छति अंगवि । पुत्तं पसं व मित्तं वा महिसं हत्थि तधोसमं ॥ ५२ ।। पुण्णामधेयं जं किंचि तस्स लाभं समागमं । विवद्धि अत्थसिद्धि च सव्वमत्थि ति णिद्दिसे ॥ ५३ ॥ पमदं जो अपत्थद्धो पुरिसो पुच्छति अंगवि । सुण्हं दुहितरं दासी गावी महिसि तधेव य ॥ ५४ ॥ थीणामधेयं जं किंचि तस्स लाभं समागमं । विवद्धि अत्थसिद्धि च सव्वमत्थि त्ति णिद्दिसे ॥ ५५ ॥ महिलाय अपत्थद्धो पुरिसो पुच्छति अंगवि । पुण्णामधेयं जं किंचि तस्स णत्थि ति णिद्दिसे ॥ ५६ ॥ थियायं पुरिसे वा वि पुरिसो जो अपस्सिओ । णपुंसकत्थं पुच्छेज्जा णत्थि तेवं वियाकरे ॥ ५७ ॥ पुरिसं जा अपत्थद्धा महिला पुच्छेज्ज अंगवि । पति पुत्तं च मित्तं च हत्थि अस्सं तधोसभं ॥ ५८ ॥ पुण्णामधेयं जं किंचि तस्स लाभं समागमं । विवद्धिं अत्थसिद्धिं च सव्वमत्थि त्ति णिदिसे ॥ ५९ ॥ पुरिसं जा अपत्थद्धा महिला पुच्छति अंगविं । सुण्डं दुहितरं दासी पसुका-महिसि-गाविओ ॥ ६० ॥ थीणामधेयं जं किंचि तस्स लाभं समागमं । अत्थसिद्धि विवद्धि च सव्वमत्थि ति णिद्दिसे ॥ ६१ ॥ पमदायं अपत्थद्धा महिला पुच्छति अंगविं । पति पुत्तं च महिसं च हत्थि अस्सं तधोसभं ॥ ६२ ॥ पुण्णामधेयं जं किंचि तस्स लाभं समागमं । अत्थसिद्धिं विवद्धि च सव्वमत्थि त्ति णिद्दिसे ॥ ६३ ॥ पमदायं अपत्थद्धा पमदा पुच्छति अंगवि । सुण्हं दुहितरं दासी पसुका-महिसि-गाविओ ॥ ६४ ॥ थीणामधेयं जं किंचि तस्स लाभं समागमं । अत्थसिद्धि विवद्धिं च सव्वमत्थि त्ति णिदिसे ॥ ६५ ॥ पमदायं च पुरिसो पुरिसे व पमदा सिता । णपुंसकत्थं पुच्छेज्ज णत्थित्तेण वियागरे । ६६ ।। णपुंसके अपत्थद्धो पुरिसो अत्थं तु पुच्छति । पुण्णामधेयं जं किंचि सव्वं णत्थि ति णिद्दिसे ॥ ६७ ॥ णपुंसके अपत्थद्धो पुरिसो अत्थं तु पुच्छति । थीणामधेयं जं किंचि सव्वमत्थि त्ति णिदिसे ॥ ६८ ॥ णपुंसके अपत्थद्धा महिला अत्थं तु पुच्छति । थीणामधेयं जं किंचि सव्वमत्थि त्ति णिद्दिसे ॥ ६९ ॥ पुरिसम्मि अपत्थद्धो अत्थं पुच्छे णपुंसको । पुण्णामधेयं जं किंचि सव्वमत्थि त्ति णिदिसे ॥ ७० ॥ पुरिसम्मि अपत्थद्धो अत्थं पुच्छे णपुंसको । थीणामधेयं जं किंचि सव्वमत्थि त्ति णिद्दिसे ॥ ७१ ॥ पमदायं अपत्थद्धो अत्थं पुच्छे णपुंसको । पुण्णामधेयं जं किंचि सव्वं णत्थि त्ति णिद्दिसे ।। ७२ ॥ पमदायं अपत्थद्धो अत्थं पुच्छे णपुंसको । थीणामधेयं जं किंचि सव्वमत्थि त्ति णिद्दिसे ॥ ७३ ॥ णपुंसके अपत्थद्धो अत्थं पुच्छे णपुंसको । णपुंसकं तु जं किंचि सव्वं णत्थि ति णिद्दिसे ॥ ७४ ॥
30
१ पुरिसं सप्र० ॥ २ ण्हुसं हं० त० ॥ ३ महागमं हं० त० विना ॥ ४ ण्हुसं दु हं० त० ॥ ५ "सिता' स्यादित्यर्थः ।। ६ सव्वमाथि त्ति त० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org