________________
आचाराङ्ग
[२१४]
के. आर. चन्द्र प्रा. अप्पेके उरमच्छे, अप्पेके हिदयमब्भे अप्पेके हिदयमच्छे,
__ - - - हिययं आ. - - अप्पेगे हिययमब्भे २ - - जै. अप्पेगे उरमच्छे, अप्पेगे हिययमब्भे अप्पेगे हिययमच्छे, म. - - अप्पेगे हिययमब्भे२, - -
प्रा. अप्पेके थनमब्भे अप्पेके थनमच्छे, अप्पेके खन्धमब्भे शु. - थणं - - - खन्धं आ. अप्पेगे थणमब्भे २ - - अप्पेगे खंधमब्भे२ जै. अप्पेगे थणमब्भे, अप्पेगे थणमच्छे, अप्पेगे खंधमब्भे, म. अप्पेगे थणमब्भे २, - - अप्पगे खंधमब्भे २, प्रा. अप्पेके खन्धमच्छे, अप्पेके बाहुमब्भे अप्पेके बाहुमच्छे, शु. - - - बाहुं - - आ. - - अप्पेगे बाहुमब्भे २ - जै. अप्पेगे खंधमच्छे, अप्पेगे बाहुमब्भे, अप्पेके बाहुमच्छे, म. - - अप्पेगे बाहुमब्भे २, - - प्रा. अप्पेके हत्थमब्भे. अप्पेके हत्थमच्छे, अप्पेके अङ्गलिमब्भे शु.
- अङ्गुलिं आ. अप्पेगे हत्थमब्भे२ - - अप्पेगे अंगुलिमब्भे२ जै अप्पेके हत्थमन्भे. अप्पेगे हत्थमच्छे, अप्पेगे अंगुलिमब्भे, म. अप्पेगे हत्थमन्भे २, - - अप्पेगे अंगुलिमब्भेर,
हत्थं
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org