SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 17 M. A. Dhaky कम्म च खलु मए अप्पाहटु समणाउसो ! से उदगे बुइते । कामभोगा च खलु मए अप्पाहटु समणाउसो ! से सेते बुइते । जन-जानपद च खलु मए अप्पाहद्दु समणाउसो! ते बहवे पउमवरपुंडरीगा बुइता। रायाणं च खलु मए अप्पाहटु समणाउसो ! से एगे महं पउमवरपुडरीगे बुइते । अन्नउत्थिया च खलु मए अप्पाहटु समणाउसो ! ते चत्तारी पुरिसजाता बुइता । धम्म च खलु मए अप्पाहटु समणाउसो ! से भिक्खू बुइते । धम्मतित्थं च खलु मए अप्पाहटु समणाउसो ! से तीरे बुइते । धम्मकथं च खलु मए अप्पाहट्ट समणाउसो ! से सद्दे बुइते । . निव्वाण च खलु मए अप्पाहटु समणाउसो ! से उप्पाते बुइते । एवमेय च खलु भए अप्पाहटु समणाउसो ! से एवमेयं बुइत ॥ 2. Seminar on Jain Agama Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001431
Book TitleJain Agam Sahitya
Original Sutra AuthorN/A
AuthorK R Chandra
PublisherPrakrit Text Society Ahmedabad
Publication Year1992
Total Pages330
LanguagePrakrit, Hindi, Enlgish, Gujarati
ClassificationBook_Devnagari, Philosophy, & agam_related_articles
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy