SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षाकथा ३६७ दत्तम् । भूपेन वनपालस्यास्य वृक्षं कृत्वा यदा पक्कफलमानयसि तदा तुष्टिर्दीयते इति समर्पितम् । तेन उप्तम् । तदृक्षे फलमायाते एकदा गृधे सपं गृहीत्वा खे गच्छति सति विषबिन्दुः फलस्योपरि पतितः । तदूष्मणा पक्कं फलं वनपालेनानीय राज्ञे समर्पितम् । तेन च युवराजाय दत्तम् । तद्भक्षणान्मृतः। राज्ञा कोपात् स वृक्षः सत्फलः छेदितः । अत्र सर्वे विचारका एव । प्रतिपादय । एवं. विधो ऽस्ति । नास्ति कोऽपि । कथय । ____ अयोध्यायां वणिक्धन्दतस्य पुत्री देवदत्ता बसुदेवाय दत्ता। पाणिग्रहणार्थ वेदिकायाम् उभयोर्भध्ये ऽन्तःपटो धृतः। तस्वसरे राजहस्तो बन्धनानि त्रोटयित्वा निर्गतः तद्भयान्नश्यतो वसुदत्तस्य पाणिर्देवदत्तामा लग्गः। तस्पर्शमात्रेण तस्थाः गर्भः स्थितः। नवमे मासे बहवो भोलिका धनदत्तेन गृहमानीताः । देवदत्तया कस्मात किमर्थमागता इति संभाषणे कृते दक्षिणापथादागताः, द्वादशवर्षदुर्भिक्षभयादिति कथितम् । भया गर्भस्थेन श्रुत्वा चिन्तितम् । बहिभिक्षकालः प्रवर्तते। अतो ऽत्रैव तिष्ठामोति स्थितोऽहन्। तर द्वादश वर्षेषु गतेषु पुनस्तैरागत्य दुभिक्षो गतः, स्वदेशं गम्यते इति प्रतिपादितम् । श्रुत्वाहं मम मातुर्मुखान्तिर्गतः। तदा मन्माता चुल्लीसपीपे स्थितेति अहं तत्र पतितः। उत्थाय मया मन्मातुश्चोरं धृत्वा भोजने याचिते सा राक्षसोऽयमिति भणित्वा पलापिता। सविचार्य निर्धारितो ऽहं जटाधरो जातः । एकदायोध्यायां गत्वा मातपित्रोविवाहं दृष्टवान् विहरमात्र समायातः । इति तपश्चरणकारणं भणितं श्रुत्वा तैरुक्तम् । अहो विस्मयकारि तपस्विनो वचनम् । तद्यथा-पुरुषबाहुस्पर्शनमात्रेण गर्भसंभूतिः। गर्भ स्थित्वा श्रवणम् । द्वादश वर्षाणि तत्र स्थितिः। मुखान्निर्गमनम् । उत्पन्नसमय एव भोजनं याचितम् । त्वयि पुत्रे तव मातुः कन्यात्वं च विरुद्धम् । न विरुद्धं भवन्मते ऽपि सद्भावात् । अस्मन्मते किमेवं विद्यते, किं न विद्यते । यद्यस्ति तर्हि कथय । कथ्यते अयोध्यायां तृतीयारथ्याख्ये क्षत्रिययुन्यौ कृतचतुर्थस्नाने एकस्मिन् शयनतले सुप्ने । परस्परस्पर्शनेन एकस्या गर्ने भगोरथ उत्पन्नः इति । तया सौरीपुरेशान्धकवृष्णिः । तस्य भ्रातुनरवृष्णेः पुत्री गान्धारी । हस्तिनागपुरेशव्यासपुत्रजात्यन्धकधृतराष्ट्राय दास्यामीति पित्रा प्रतिपन्नम् । तथा एकदा चतुर्थस्नानं कृत्वा धृतराष्ट्रो ऽग्निति पनसवृक्ष आलिङ्गितः। ततो गर्भसंभूतौ नवमासावसाने पनसफलं निर्गतम् । तत्र दुर्योधनादि पुत्रशतं स्थितमिति विद्यते नो वा । भवतु । कथं गर्भस्य श्रवणमिति । किं भवन्मते प्रसिद्धं न विद्यते । किमेवं विद्यते । कथ्यते। द्वारवत्यां विष्णोर्भगिनी सुभद्रा पादुपुत्रायार्जनाय दत्ता। गर्भसंभूतौ प्रसूत्यर्थं स्वभ्रातुगुंहमागता । तस्या रात्री नारायणः कथा कथयति । चक्रव्यूहकथने क्रियमाणे निद्रिता सा। प्रतिध्वन्यभावे सूरणों स्थिते वासुदेथे गर्भस्थेन अपिले वासुदेवेन ध्यातम् । अहो कश्चिदसुरो भविष्यति । तत उत्पन्नो ऽभिमन्युः । किं सत्यासत्यं वा । बारात्यम् । तहि तस्य श्रवणमुचितं न ममेति को ऽयं पक्षपातः । भवतु श्रवणं, कसं द्वादशवर्षाणि गर्भस्थितिः। किं युष्मन्मते नास्ति । नास्ति । यद्यस्ति तहि कथय । कथ्यते । एकस्मिन्नरग्ये मस्तपः करोति । एकस्यां रात्रौ इन्द्रियक्षरणे जाते सरसि कौपीनं प्रक्षाल्य कमल-कणिकाम निश्च्योतितम् । तत्र स्थितमिन्द्रियरजः मण्डूक्या गिलितम् । तदनु गर्यो जातः। प्रसता पत्रो। अहो मज्जातो कि मानुषी देवी वेयं जाता। तत्कणिकायाम सर्वा अवलोकयन्त्यः स्थिताः। सयेन संध्यावन्दनार्थमातेन दृष्टया मत्यत्रीयमिति ज्ञात्वा स्वावासं नीता। मन्दोदरीसंज्ञापोषिता व गता। एकस्मिन् दिने सा तत्र कौपीनं गृहीत्वा स्नातुं गता। तत्र लग्नमिन्द्रियमार्दीभूय तत्प्रजनेन प्रविष्टम् । तदनु गर्भः स्थितः। ऋषिरुदरवृद्धि Jain Education International For Private & Personal Use Only ... www.jainelibrary.org
SR No.001425
Book TitleDharmapariksha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages409
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy