SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 63 केवलज्ञान 2. तत्त्वार्थसूत्र, १.९-१२. अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा तमेव प्राप्तक्षयोपशमं प्रक्षीणावरणं वा प्रतिनियतं प्रत्यक्षम् । सर्वार्थसिद्धि, १.१२. 3. सो णेव ते विजाणदि उग्गहपुन्वाहि किरियाहिं । प्रवचनसार, १.२१ 4. सर्वद्रव्यपर्यायेषु केवलस्य । तत्त्वार्थसूत्र, १.२९. 5. जो ण विजाणादि जुगवं अत्थे तिक्कालिगे तिहुवणत्थे। ___णातुं तस्स ण सक्कं सपज्जयं दव्यमेगं वा ॥ प्रवचनसार, १.४८ 6. णत्थि परोक्खं किंचि वि समंत सव्वक्खगुणसमिद्धस्स। अक्खातीदस्स सदा सयमेव हि णाणजादस्स ।। प्रवचनसार, १.२२ 7. प्रज्ञाया: अतिशय: तारतम्यं क्वचिद् विश्रान्तम्, अतिशयत्वात्, परिमाणातिशयवत् । प्रमाणमीमांसावृत्ति, १.१.१६. 8. सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षा: कस्यचिद् यथा। ___अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ।। आप्तमीमांसा, श्लोक ५ 9. धीरत्यन्तपरोक्षेऽर्थे न चेत् पुंसां कुतः पुनः । ज्यातिर्ज्ञानाविसंवादः श्रुताच्चेत् साधनान्तरम् ।। सिद्धिविनिश्चयटीका, पृ. ५२६ 10. अस्ति सर्वज्ञः सुनिश्चितासंभवबाधकप्रमाणत्वात्। वही, पृ. ५३७ 11. जैन दर्शन, महेन्द्रकुमार, पृ. ३१३. 12. वृत्तयः पञ्चतय्य: क्लिष्टा अक्लिष्टाः । योगसूत्र, १.५. 13. केवल निजस्वभावनुं अखण्ड वर्ते ज्ञान; कहीए केवळज्ञान ते देह छतां निर्वाण ।। आत्मसिद्धिशास्त्र, गाथा ११३ 14. ववहारोऽभूदत्थो भूदत्थो देसिदो दु सुद्धणयो। समयसार, १३ 15. भयभेखसुत्त, मज्झिमनिकाय (म.नि.) 16. तेविज्जवच्छसुत्त, म.नि. 17. History of Buddhist Thought, E. J. Thomas, p. 149. 18. Studies in the Origins of Buddhism, G. C. Pande, 1983, p. 458 in, 77 19. ... सर्वथा विवेकख्याते: धर्ममेघ: समाधिः । योगसूत्र, ४.२९. 20. तद्धर्ममेघाख्यं ध्यानं परमं प्रसङ्ख्यानं विवेकख्यातेरेव पराकाष्ठा इति योगिनो वदन्ति । योगवार्तिक, ५.२ 21. तत: क्लेशकर्मनिवृत्ति: । योगसूत्र, ४.३० तल्लाभादविद्यादय: क्लेशा: समूलकाषं कषिता भवन्ति, कुशला अकुशलाश्च कर्माशया: समूलघातं हता भवन्ति, क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति । योगभाष्य, ४.३०. 22. तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् । योगसूत्र, ३.५४. ___ सर्वविषयत्वान्नास्य किञ्चिदविषयीभूतमित्यर्थः । सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वं पर्यायैः सर्वथा जानातीत्यर्थः । अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा ग्रह्णातीत्यर्थः । एतद् विवेकजं ज्ञानं परिपूर्णम् । योगभाष्य, ३.५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001419
Book TitleJain Darshan me Shraddha Matigyan aur Kevalgyan ki Vibhavana
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year2000
Total Pages82
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy