SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ परिसिट्ठाणि ४७१ जहण्णयाणि हिदिपत्तयाणि कायव्वाणि । 'सव्वकम्माणं पि अग्गहिदिपत्तय जहण्णयमेओ पदेसो। तं पुण अण्णदरस्स होज । मिच्छत्तस्स णिसेयहिदियत्तयमुयहिदिपत्तयं च जहण्णयं कस्स ? "उवसमसम्मत्तपच्छायदस्स पढमसमयमिच्छाइहिस्स तप्पाओग्गुक्कस्ससंकिलिहस्स तस्स जहण्णयं णिसेयहिदिपत्त यमुदयहिदिपत्तयं च । मिच्छत्तस्स जहण्णयमधाणिसेयहिदिपत्तयं कस्स ? जो एइंदियहिदिसंतकम्मेण जहण्णएण तसेमु आगदो अंतोमुहुत्तेण सम्मतं पडिवण्णो । वेछावहिसागरोवमाणि सम्मतमणुपालियूग मिच्छत्तं गदो । तपाओग्गउक्कस्सियमिच्छतस्स जावदिया आबाहा तावदिमसमयमिच्छाइहिस्स तस्स जहण्णयमधाणिसेयहिदिपत्तयं । 'जेण मिच्छत्तस्स रचिदो अधाणिसेओ तस्स चेव जीवस्स सम्मत्तस्स अधाणिसेो काययो । णवरि तिस्से उक्कस्सियाए सम्मत्तद्धाए चरिमसमए तस्स चरिमसमयसम्माइडिस्स जहण्णयमधाणिसेयडिदिपत्तयं । "णिसेयादो च उदयादो च जहण्णयं हिदिपत्तयं कस्स ? उवसमसम्मत्त पच्छायदस्त पढमसमयवेदयसम्माइहिस्स तप्पाओग्गउक्कस्ससंकिलिटठस्स तस्स जहण्णयं । सम्मत्तस्स जहण्णओ अहाणिसेओ जहा परूविओ तीए चेव परूवणाए सम्मामिच्छत्तं गओ। तदो उक्कस्सियाए सम्मामिच्छत्तद्धाए चरिंमसमए जहण्णय सम्मामिच्छत्तस्स अक्षाणिंसेयहिदिपत्तयं । 'सम्मामिच्छत्तस्स जहण्णयं णिसेयादो उदयादो च द्विदिपत्तयं कस्स ? उवसमसम्मत्तपच्छायदस्स पढमसमयसम्मामिच्छाइट्ठिस्स तप्पाओग्गुक्कस्ससंकिलिट्ठस्स । __अणंताणुबंधीणं णिसेयादो अधाणिसेयादो च जहण्णयं द्विदिपत्तय कस्स ? जो एइंदियट्ठिदिसंतकम्मेण जहण्णएण पंचिंदिए गओ। अंतोमुहुसेण सम्मत्तं पडिवण्णो । अंतोमुहुत्तेण पुणो पडिवदिदो। रहस्संकालेण संजोएऊण सम्मत्तं पडिवण्णो । वेछावहिसागरोवमाणि अणुपालियूण मिच्छत्तं गओ तस्स आवलियमिच्छाइहिस्स जहण्णय गिसेयादो अधाणिसेयादो च हिदिपत्तय। उदयहिदिपत्तय जहण्णय . कस्स ? एइदियकम्मेण जहण्णएण तसेसु आगदो। तम्हि संजमासंजमं संजमं च बहुसो लद्धण चत्तारि वारे कसाए उवसामित्ता एईदिए गो। असंखेज्जाणि वस्साणि अच्छिदूण उवसामयसमयपबद्धेसु गलिदेसु "पंचिदिएमु गदो। अंतोमुहुत्तेण अणंताणुबंधी विसंजोइता तदो संजोएऊण जहण्णएण अंतोमुहुत्तेण पुणो सम्मत्तं लद्धण वेछावहिसागरोवमाणि अणंताणुबंधिणो गालिदा। तदो मिच्छत्तं गदो । तस्स आवलियमिच्छाइट्ठिस्स जहण्णयमुदयट्ठिदिपत्तयं । (१) पृ० ४२४ । ( २ ) पृ० ४२५ । ३) पृ० ४३० । ( ४ ) पृ० ४३५ । ( ५ ) पृ० ४३६ । (६) पृ० ४३७ । (७) पृ० ४३८ । (८) पृ० ४३६ । (६) पृ० ४४० । (१०) पृ० ४४१ । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001413
Book TitleKasaypahudam Part 07
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year
Total Pages514
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy