SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ परिसिट्टाणि हाणी असंखेजगुणा। उक्कस्सिया वड्डी विसेसाहिया । 'जहणिया वही जहणिया हाणी जहण्णयमवट्ठाणं च सरिसाणि ।। रएत्तो वही। मिच्छत्तस्स अस्थि असंखेजभागवढी हाणी संखेजभागवडी हाणी संखेजगुणवड्डी हाणी असंखेजगुणहाणी अवहाणं । एवं सव्वकम्माणं । "णवरि अपंताणुबंधीणमवत्तव्वं सम्मत्त-सम्मामिच्छत्ताणमसंखेजगुणवड्डी अवत्तन्वं च अस्थि ।। एगजीवेण कालो। मिच्छत्तस्स तिविहाए वहीए जहण्णेण एगसमओ । उकस्सेण वे समया। असंखेजभागहाणीए जहण्णेण एगसमओ। उक्कस्सेण तेवहिसागरोवमसदं सादिरेयं । 'संखेअभागहाणीए जहण्णेण एगसमओ। 'उक्कस्सेण जहण्णमसंखेजयं तिरूवूणयमेतिए समए। संखेजगुणहाणि-असंखेजगुणहाणीणं जहण्णुक्कस्सेण एगसमओ। १०अवद्विदहिदिविहत्तिया केवचिरं कालादो होति । जहण्णेण एगसमओ । उक्कस्सेण अंतोसुहृत्तं । सेसाणं पि कम्माणमेदेण वीजपदेण णेदव्वं । १एगजीवेण अंतरं । मिच्छत्तस्स असंखेजभागवड्डि-अवट्ठाणहिदिविहत्तियंतरं केवचिरं कालादो होदि । जहण्णेण एगसमयं । उक्कस्सेण तेवहिसागरोवमसदं तीहिपलिदोवमेहि सादिरेयं । संखेअभागवड्डि-हाणि-संखेजगुणवड्डि-हाणिहिदिविहत्तियंतरं जहण्णेण एगसमओ हाणी. अंतोमुहुत्तं । 'उक्कस्सेण असंखेजा पोग्गलपरियट्टा। 'असंखेजगुणहाणिहिदिविहत्तियंतरं जहण्णुक्कस्सेण अंतोमुहुत्तं । असंखेजभागहाणिहिदिविहत्तियंतरं जहण्णेण एगसमओ। उकस्सेण अंतोमुहुत्तं । सेसाणं कम्माणमेदेण चीजपदेण अणुमग्गिदव्वं । १"अप्पाबहुअं । मिच्छत्तस्स सव्वत्थोवा असंखेजगुणहाणिकम्मंसिया । संखेजगुणहाणिकम्मंसिया असंखेजगुणा। संखेजभागहाणिकम्मंसिया संखेजगुणा । १७संखेजगुणवड्डिकम्मंसिया असंखेजगुणा। “संखेजभागवड्डिकम्मंसिया संखेजगुणा । ''असंखेजभागवड्डिकम्मंसिया अणंतगुणा । अवहिदकम्मंसिया असंखेजगुणा । २°असंखेजभागहाणिकम्मंसिया संखेजगुणा। एवं बारसकसाय-णवणोकसायाणं । "सम्मत्त-सम्मामिच्छत्ताणं सव्वत्थोवा असंखेजगुणहाणिकम्मंसिया। अवविदकम्मंसिया असंखेजणुणा । असंखेजभागवड्डिकम्मंसिया असंखेजगुणा । असंखेजगुणवड्डिकम्मंसिया असंखेजगुणा। २"संखेजगुणवड्डिकम्मंसिया असंखेजगुणा । "संखेजभागवडिकम्मंसिया संखेजगुणा । २७संखेजगुणहाणिकम्मंसिया संखेजगुणा । (.) १० ११६ । (२) पृ० ११७ । (३) पृ० १४० । ( ४ ) पृ० १४१ । (५) पृ० १५० । (६) पृ० १६४ । (७) पृ० १६६ । (८) पृ० १६७ । (१) पृ० १६८ । (१०) पृ० १६६ । (११) पृ० १६१ । (१२) पृ० १६२। १३) पृ० १६३ । (१४) पृ० १६४ । (१५) पृ० २७४ । (१६) पृ० २७५ । (१७) पृ० २७८ । (१८) पृ० २८१ । (१६) पृ० २८७ । (२०) पृ० २८८ । (२१) पृ० २८६ । ( २२) पृ. २६० । (२३) पृ० २६३ । (२४) पृ० २६ । (२५) पृ० २६६ । (२६) पृ० २९८ । (२७) पृ० २६६ । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001410
Book TitleKasaypahudam Part 04
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1956
Total Pages376
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy