SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ परिसिट्टाणि कायब्वो । णवरि सम्मत्त-सम्मामिच्छत्ताणमुक्कस्स ट्ठिदी जहण्णण एगसमओ । उक्कस्सेण आवलियाए असंखेजदिभागो। 'जहण्णए पयदं । मिच्छत्त-सम्मत्त-बारसकसाय-तिवेदाणं जहण्णहिदिविहत्तिएहि णाणाजीवेहि कालो केवडिओ। जहण्णेण एगसमओ। उक्कस्सेण संखेजा समया । सम्मामिच्छत्त-अणंताणुबंधीणं चउक्कस्स जहण्णहिदिविहत्तिएहि णाणाजीवेहि कालो केवडिओ। जहण्णेण एगसमओ । उक्कस्सेण आवलियाए असंखेजदिभागो। 'छण्णोकसायाणं जहण्णहिदिविहत्तिएहि णाणाजीवेहि कालो केवडिओ। जहण्णुक्कस्सेण अंतोमुहुत्तं । "णाणाजीवेहि अंतरं । सव्वपयडीणमुक्कस्सट्ठिदिविहत्ति याणमंतरं केवचिरं कालादो होदि ? जहण्णेण एगसमओ। 'उक्कस्सेण अंगुलस्स असंखेजदिभागो। एत्तो जहण्णयंतरं । मिच्छत्त-सम्मत्त-अट्ठकसाय-छण्णोकसायाणं जहण्णहिदिविहत्तिअंतरं जहण्णेण एगसमओ। 'उक्कस्सेण छम्मासा । सम्मामिच्छत्त-अर्णताणुबंधीणं जहण्णद्विदिविहत्ति अंतरं जहण्णेण एगसमओ । उक्कस्सेण चउवीसमहोरत्ते सादिरेगे। 'तिण्डं संजलण-पुरिसवेदाणं जहण्णद्विदिविहत्तिअंतरं जहण्णेण एगसमओ। उक्कस्सेण वस्सं सादिरेयं । १°लोभसंजलणस्स जहण्णहिदिविहत्तिअंतरं जहण्णेण एगसमओ । उक्कस्सेण छम्मासा । इत्थि-णqसयवेदाणं जहण्णहिदिविहत्तिअंतरं जहण्णेण एगसमओ उक्कस्सेण संखेआणि वस्साणि । ११णिरयगईए सम्मामिच्छत्त-अणंताणुबंधीणं जहण्णहिदिविहत्तिअंतरं जहण्णेण एगसमओ। उ कस्सं चउवीसमहोरत्ते सादिरेगे । सेसाणि जहा उदीरणा तहा णेदव्वाणि । सण्णियासो मिच्छत्तस्स उक्कस्सियाए द्विदीए जो विहत्तिओ सो सम्मत्तसम्मामिच्छत्ताणं सिया कम्मंसिओ सिया अकम्मंसिओ। १3जदि कम्मंसिओ णियमा अणुक्कस्सा । उक्कस्सादो अणुक्कस्सा अंतोमुहुत्तणमादि कादण जाव एगा हिदि त्ति । १४णवरि चरिमुव्वेल्लणकंडयचरिमफालीए ऊणा । "सोलसकसायाणं किमुक्कस्सा अणुकस्सा ? उकस्सा वा अणुक्कस्सा वा । १६उक्कस्सादो अणुक्कस्सा समयणमादिं कादण पलिदोवमस्स असंखेजदिभागेणूणा ति । 'इत्थि-पुरिसवेद-हस्स-रदीणं णियमा अणुक्कस्सा। "उक्कस्सादो अणुक्कस्साअंतोमुहुत्तणमादि कादण जाव अंतोकोडाकोडि त्ति । (१) पृ० ३८८ । (२) पृ० ३६४। (३) पृ० ३५९ । (४) पृ० ३६६ । (५) पृ० ४०६ । (६) पृ० ४०७ । (७) पृ० ४१०। (८) पृ० ४११ । (६) पृ० ४१२ । (१०) पृ० ४१३ । (११) पृ० ४१५ । (१२) पृ० ४२५ । (१३) पृ० ४२६ । (१४) पृ० ४३१ । (१५) पृ० ४४७ । (१६) पृ० ४४८ । (१७) पृ० ४४६ । (१८) पृ० ४५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001410
Book TitleKasaypahudam Part 04
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1956
Total Pages376
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy