SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २०२ जयधवलासहिदे कसायपाहुडे [पेज्जदोसविहत्ती १ च स्यादस्ति चावक्तव्यश्च स्यान्नास्ति चावक्तव्यश्च स्यादस्ति च नास्ति चावक्तव्यश्च घट इति सप्तापि सकलादेशः। कथमेतेषां सप्तानां सुनयानां सकलादेशत्वम् ? न एकधर्मप्रधानभावेन साकल्येन वस्तुनः प्रतिपादकत्वात् । सकलमादिशति कथयतीति सैकलादेशः । न च त्रिकालगोचरानन्तधर्मोपचितं वस्तु स्यादस्तीत्यनेन आदिश्यते कथंचित् घट है और नहीं है, कथंचित् घट है और अवक्तव्य है, कथंचित् घट नहीं है और अवक्तव्य है, कथंचित् घट है नहीं है और अवक्तव्य है, इसप्रकार ये सातों भंग सकलादेश कहे जाते हैं। शंका-इन सातों सुनयरूप वाक्योंको सकलादेशपना कैसे प्राप्त है ? समाधान-ऐसी आशंका करना ठीक नहीं है, क्योंकि ये सातों सुनयवाक्य किसी एक धर्मको प्रधान करके साकल्यरूपसे वस्तुका प्रतिपादन करते हैं, इसलिये ये सकलादेशरूप हैं, क्योंकि साकल्यरूपसे जो पदार्थका कथन करता है वह सकलादेश कहा जाता है। _शंका-त्रिकालके विषयभूत अनन्त धर्मोंसे उपचित वस्तु 'कथंचित् है' इस एक (१) "तत्रादेशवशात् सप्तभङ्गी प्रतिपदम्"-राजवा० पृ० १८० । प्रमेयक० पृ० ६८२ सप्तभ० पृ० ३२ । "इयं सप्तभंगी प्रतिभंगं सकलादेशस्वभावा विकलादेशस्वभावा च ।"-प्रमाणनय० ४।४३। जैनतर्क भा० पू० २० । गुरुतत्ववि० ५० १५ । शास्त्रवा० टी० प० २५४। सिद्धसेनगणिप्रभृतयः सदसदवक्तव्यरूपं भंगत्रयं सकलादेशत्वेनावशिष्टांश्च चतुरो भंगान् विकलादेशरूपेण मन्यन्ते। तथाहि-"एवमेते त्रयः सकलादेशा भाष्येणैव विभाविताः संग्रहव्यवहारानुसारिण आत्मद्रव्ये। सम्प्रति विकलादेशाश्चत्वारः पर्यायनयाश्रया वक्तव्यास्तत्प्रतिपादनार्थमाह भाष्यकार: देशादेशेन विकल्पयितव्यमिति - विवक्षायत्ता च वचसः सकलादेशता विकलादेशता च द्रष्टव्या।"-त. भा० टी० पृ० ४१६। “तत्र विवक्षाकृतप्रधानभावसदायेकधत्मिकस्य अपेक्षितापराशेषधर्मकोडीकृतस्य वाक्यार्थस्य स्यात्कारपदलाञ्छितवाक्यात प्रतीतेः स्यादस्ति घटः, स्यान्नास्ति घटः, स्यादवक्तव्यो घटः इत्येते त्रयो भङ्गाः सकलादेशाः । "विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य स्यात्कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थरूपस्य प्रतिपत्तेः चत्वारो वक्ष्यमाणकाः विकलादेशा:-स्यादस्ति च नास्ति च घट इति प्रथमो विकलादेशः, स्यादस्ति चावक्तव्यश्च घट इति द्वितीयः, स्यान्नास्ति चावक्तब्यश्च घट इति तृतीयः, स्यादस्ति च नास्ति चावक्तव्यश्च घट इति चतुर्थः ।"-सन्मति० टी० पृ० ४४६ । (२) "तत्र यदा यौगपद्यं तदा सकलादेश:... एक गणमुखेनाशेषवस्तुरूपसंग्रहात् सकलादेशः ' 'तत्रादेश. वशात् सप्तभङ्गी प्रतिपदम्”-राजवा० १० १८१॥ "स्याद्वादः सकलादेशः 'अनेकान्तात्मकार्थकथनं स्याद्वादः"-लघी० स्व० १० २१ । नयच० वृ० प० ३४८। "क: सकलादेशः ? स्यादस्तीत्यादिः। कुतः ? प्रमाणनिबन्धनत्वात् स्याच्छब्देन सूचिताशेषाप्रधानीभूतधर्मत्वात्।"-ध० आ० प० ५४२॥ "सकलादेशो हि योगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या प्रतिपादयति अभेदोपचारेण वा, तस्य प्रमाणाधीनत्वात्।"-त० श्लो० पृ० १३६। सप्तभ० ३२। प्रमाणनय० ४।४४ । जैनतर्कभा० पृ० २०। "यदा तु प्रमाणव्यापारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदा अङ्गीकृतगणप्रधानभावा अशेषधर्मसूचककथञ्चित्पर्यायस्याच्छब्दभूषितया सावधारणया वाचा दर्शयन्ति स्यादस्त्येव जीव इत्यादिकया अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्य अवधारणव्यवच्छिन्नतदसंभवस्य वस्तुनः सन्दर्शकत्वात् सकलादेश इत्युच्यते । प्रमाणप्रतिपन्नसम्पूर्णार्थकथन मिति यावत् । तदुक्तम्-सा ज्ञेयविशेषावगतिर्नयप्रमाणात्मिका भवेत्तत्र । सकलग्राहि तु मान विकलग्राही नयो ज्ञेयः॥"-न्यायाव० टी० पृ० ९२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy