SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २०० जयधवलास हिदे कसा पाहुडे [ पेज्जदोसविहत्ती १ "नयो ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रहः ॥७५॥” वेत्यन्ये । एदन्तरङ्गनयलक्षणम् । $१६६. प्रमाणपरिगृहीतार्थैकदेशे वस्त्वध्यवसायो न ज्ञानम् ; तत्र वस्त्वध्यबसाय - स्यार्पितवस्त्वंशे प्रवेशितानर्पितवस्त्वंशस्य प्रमाणत्वविरोधात् । किञ्च न नयः प्रमाणम् ; प्रमाणव्यपाश्रयस्य वस्त्वध्यवसायस्य तद्विरोधात्, “सैकलादेश: प्रमाणाधीनः, विकलादेशो वाले ज्ञानको नय कहते हैं । अन्य आचार्योंने भी कहा है कि 'ज्ञाताके अभिप्रायका नाम न है जो कि प्रमाणके द्वारा गृहीत वस्तुके एकदेश द्रव्य अथवा पर्यायको अर्थरूपसे ग्रहण करता है ॥ ७५ ॥ ।' यह अन्तरङ्ग नयका लक्षण है । १६. प्रमाणके द्वारा ग्रहण किये गये पदार्थके एकदेशमें वस्तुका जो अध्यवसाय होता है वह ज्ञान ( प्रमाण ) नहीं है, क्योंकि वस्तुके एक अंशको प्रधान करके वस्तुका जो अध्यवसाय होता है वह वस्तुके एक अंशको अप्रधान करके होता है इसलिये ऐसे अध्यवसायको प्रमाण माननेमें विरोध आता है। दूसरे, नय इसलिये भी प्रमाण नहीं है, क्योंकि नयके द्वारा जो वस्तुका अध्यवसाय होता है वह प्रमाणव्यपाश्रय है अर्थात् प्रमाणके द्वारा गृहीत वस्तु एक अंश ही प्रवृत्ति करता है अतः उसे प्रमाण माननेमें विरोध आता है। तथा 'सकलादेश प्रमाणके आधीन है और विकलादेश नयके आधीन है ॥ ७६ ॥ ' इसप्रकार टी० पृ० ५१७ । “प्रमाणप्रकाशितार्थविशेषप्ररूपका नया : " - राजवा० ११३३ | "नयो ज्ञातुरभिप्रायः " - लघी० स्व० का० ३० । प्रमाणसं० इलो० ८६ । “स्वार्थेक देशनिर्णीतिलक्षणो हि नयः स्मृतः । ( पृ० १८ । " नीयते गम्यते येन श्रुतार्थांशो नयो हि सः ।" - त० श्लो० पृ० २६८ । नयविव० श्लों० ४ । “अनिराकृतप्रतिपक्षो वस्त्वंशग्राही ज्ञातुरभिप्रायो नयः । " - प्रमेयक० पृ० ६७६ । तथा चोक्तम् - उपपत्तिबलादर्थपरिच्छेदो नयः । भग० विज० ११५ | "जं णाणीण वियप्पं सुयभेयं वत्थुयं ससंगहणं । तं इह णयं पउत्तं णाणी पुण तेहि णाणेहिं ॥" - नयच० गा० २ । आलाप प० । त० सार पृ० १०६ । “जीवादीन् पदार्थान् नयन्ति प्राप्नुवन्ति कार - यति साधयन्ति निर्वर्तयन्ति निर्भासयन्ति उपलम्भयन्ति व्यञ्जयन्तीति नयाः । " - त० भा० १।३५ | "एगेण वत्थुणोऽणेगधम्मुणो जमवधारणेणेव । नयणं धम्मेण तओ होइ तओ सत्तहा सो य ।" - वि० भा० गा० २६७६। “नयन्ते अर्थान् प्रापयन्ति गमयन्तीति नयाः । वस्तुनोऽनेकात्मकस्य अन्यतमैकात्मैकान्तपरिग्रहात्मका नया इति ।" - नयच० बृ० प० ५२६ | " यथोक्तम् - द्रव्यस्यानेकात्मनोऽन्यतमैकात्मावधारणम् एकदेशनयना - न्नयाः ।” नयच० बृ० स० ६ । न्यायाव० टी० पृ० ८२ । " नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशः तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः । " - प्रमाणनय० ७१। स्यां० मं० पृ० ३१०३ जैनतर्क ० पृ० २१ । नयरह० पृ० ७९ । नयप्र० पृ० ९७ । (१) ' ज्ञानं प्रमाणमात्मादेरुपायो न्यास इष्यते । नयो ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रहः । " - लषी० श्लो० ५२ । प्रमासं० इलो० ८६ । तुलना - " णाणं होदि पमाणं णओ विणादुस्स हिदयभावत्थो । णिक्खेवो वि उवाओ जुत्तीए अत्थपडि गहणं ।" - ति० प० १।८३ । “ को नयो नाम ? ज्ञातुरभिप्रायो नयः । अभिप्राय इत्यस्य कोऽर्थः ? प्रमाणपरिगृहीतार्थैकदेशे वस्त्वध्यवसायः । युक्तितः प्रमाणादर्थपरिग्रहः द्रव्यपर्याययोरन्यतरस्य अर्थ इति परिग्रहो वा नयः । प्रमाणेन परिछिन्नस्य वस्तुनः द्रव्ये पर्यायें वा वस्त्वध्यवसायो नय इति यावत् ।" - ध० आ० प० ५४१ । ( २ ) " तथा चोक्तम् - सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीनः इति” - सवार्थ सि० १।६ । ध० आ० प० ५४२ । “प्रमाणं सकलादेशो नयोऽवयवसाधनम् ।" - पद्मच० १०५।१४२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy