________________
गा० १] समवायांगादिसरूवपरूवणं
१२५ समयावलिय-खण-लव-मुहुत्त-दिवस-पक्ख-मास-उडु-अयण-संवच्छर-युग-पुव्व-पव्व-पल्लसागरोसप्पिणि-उस्सप्पणीओ सरिसाओ, एसो कालसमवाओ। केवलणाणं केवलदसणेण समाणं, एसो भावसमवाओ।
६६. वियाहपण्णत्ती णाम अंग सहिवायरणसहस्साणि छण्णउदिसहस्सछिण्णछेयणजणि (ज्जणी) यसुहमसुहं च वण्णेदि । गाहधम्मकहा णाम अंगं तित्थयराणं धम्म
समय, आवली, क्षण, लव, मुहूर्त, दिवस, पक्ष, मास, ऋतु, अयन, युग, पूर्व, पर्व, पल्य, सागर, अवसर्पिणी और उत्सर्पिणी ये परस्परमें समान हैं। अर्थात् एक समय दूसरे समयके समान है एक आवली दूसरी आवलीके समान है, इसीतरह आगे भी समझ लेना चाहिये । यह काल समवाय है।
केवलज्ञान केवलदर्शनके बराबर है। यह भावसमवाय है।
१६. व्याख्याप्रज्ञप्ति नामका अंग 'क्या जीव है ? क्या जीव नहीं है ?' इत्यादिकरूपसे साठ हजार प्रश्नोंके उत्तरोंका तथा छयानवे हजार छिन्नच्छेदोंसे ज्ञापनीय शुभ और अशुभका वर्णन करता है।
नाथधर्मकथा नामका अंग तीर्थंकरोंकी धर्मकथाओंके स्वरूपका वर्णन करता है। . (१) "एकसमयः एकसमयेन सदृशः आवलिः आवल्या सदृशी · · इत्यादि: कालसमवायः।"-गो० जीव० जी० गा० ३५६ । अंगप० गा० ३३। (२)-ओ हि सरि- अ०, आ०। (३) "व्याख्याप्रज्ञप्ती षष्ठिव्याकरणसहस्राणि किमस्ति जीवः नास्ति इत्येवमादीनि निरूप्यन्ते।"-राजवा० श२०। ध० सं० प्र० १०१। ध० आ० प० ५४६ । हरि० १०॥३४। गो० जीव० जी० गा० ३५६ । अंगप० गा० ३६-३८। "वियाहे णं ससमया विआहिज्जति परसमया विआहिज्जति वियाहे णं नाणाविहसुरनरिदंरायरिसिविविहसंसइअपूच्छिआणं जिणेणं वित्थरेण भासियाणं' 'छत्तीससहस्समणणयाणं वागरणाणं दसणाओ आघविज्जति ।"-सम० सू० १४० । नन्दी० सू० ४९ । (४) "अयं श्लोकः छिन्नच्छेदनयमतेन व्याख्यायमानो न द्वितीयादीन श्लोकानपेक्षते नापि द्वितीयादयः श्लोका अमुम् । तथा सूत्राण्यपि यन्नयाभिप्रायेण परस्परं निरपेक्षाणि व्याख्यान्ति स्म स छिन्नच्छेदनयः । छिन्नो द्विधाकृतः पृथक्कृतः छेदः पर्यन्तो येन स छिन्नच्छेदः प्रत्येकं विकल्पितपर्यन्तः इत्यर्थः."-नन्दी० मलय० सू० ५६ । नन्दी०, चू०, हरि० सू० ५६ । सम० अभ० सू० १४७ । (५) "ज्ञातृधर्मकथायामाख्यानोपाख्यानानां बहुप्रकाराणां कथनम्"-राजवा० ११२० । "ज्ञातधर्मकथायां । “सूत्रपौरुषीषु भगवतस्तीर्थकरस्य ताल्वोष्ठपुटविचलनमन्तरेण सकलभाषास्वरूपदिव्यध्वनिधर्मकथनविधानं जातसंशयस्य गणधरदेवस्य संशयच्छेदनविधानम् आख्यानोपाख्यानानां च बहुप्रकाराणां स्वरूपं कथ्यते ।"-ध० आ० ५० ५४६ । ध० सं० पृ० १०२ । "ज्ञातृधर्म कथा चष्टे जिनधर्म कथामृतम्"-हरि० १०॥३६ । सं० श्रुतभ० टी० श्लो० ७ । “णाहो तिलोयसामी धम्मकहा तस्स तच्चसंकहणं । घाइकम्मक्खयादो केवलणाणेण रम्मस्स ॥ तित्थयरस्स तिसंज्झे णाहस्स सुमज्झिमाए रत्तीए। बारहसहासू मज्झे छग्घडिया दिव्वझुणी कालो ॥ होदि गणचक्किमहवपण्हादो अण्णदा वि दिव्वझुणी । सो दहलक्खणधम्मं कहेदि खलु भवियवरजीवे ॥ णादारस्स य पण्हा गणहरदेवस्स णायमाणस्स। उत्तरवयणं तस्स वि जीवादीवत्थुकहणे सा ॥ अहवा णादाराणं धम्मादिकहाणुकहणमेव सा। तित्थगणिचक्कणरवरसक्काईणं च णाहकहा।।" -अंगप० गा० ४०-४४ । गो० जीव० जी० गा० ३५६ । "नायाधम्मकहासु णं नायाणं नगराइं उज्जाणाई चेइआइं वणसंडाइं समोसरणाइं रायाणो अम्मापियरोधम्मायरिया धम्मकहाओ इहलोइयपरलोइया इझिविसेसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org