SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ गा० १ ] पडिकमणसरूवणिरूवणं जोगपउत्तीए विसेसरूवाए असंभवादो का एक्कस्सेव जिणस्स वंदणा कायव्वा ति ण एसो वि एयंतग्गहो कायव्यो; एयंतावहारणस्स सव्वहा दुण्णयत्तप्पसंगादो। तम्हा एवंविहविप्पडिवत्तिणिरायरणमुहेण एयजिणवंदणाए णिरवज्जभावजाणावणदुवारेण वंदणाविहाणं तप्फलाणं च परूवणं कुणइ त्ति वंदणाए वत्तव्यं ससमओ।। ६८८. पडिक्कमणं-दिवसिय-राइय-पक्खिय-चाउम्मासिय-संवच्छरिय-इरियावहियउत्तमहाणियाणि चेदि सत्त पडिक्कमणाणि । सव्वायिचारिय-तिविहाहारचायियपडिक्कमनहीं करना चाहिये; क्योंकि इसप्रकार सर्वथा एकान्तका निश्चय करना दुर्नय है। इस तरह ऊपर जो प्रकार बताया है उसीप्रकारसे विवादका निराकरण करके 'वन्दनास्तव एक जिनकी वन्दनाकी निर्दोषताका ज्ञान कराकर वन्दनाके भेद और उनके फलोंका प्ररूपण करता है, इसलिये वन्दनाका कथन स्वसमय है। १८८. दैवसिक, रात्रिक, पाक्षिक, चातुर्मासिक, सांवत्सरिक, ऐर्यापथिक और औत्तमस्थानिक इसप्रकार प्रतिक्रमण सात प्रकारका है। सर्वातिचारिक और त्रिविधाहारत्यागिक नामके (2) "निरपेक्षा नया मिथ्या.."-आप्तमी० श्लो० १०८। "तम्हा सव्वे वि णया मिच्छादिटठी सपक्खपडिबद्धा ।'-सन्मति० ११२९। “दुर्नया निरपेक्षा लोकतोऽपि सिद्धाः ।"-सिद्धिवि० पृ० ५३७ । "धर्मान्तरादानोपेक्षाहानिलक्षणत्वात प्रमाणनयदुर्नयानां प्रकारान्तरासंभवाच्च, प्रमाणात्तदतत्स्वभावप्रतिपत्तेः तत्प्रतिपत्तेः तदन्यनिराकृतेश्च ।"-अष्टश०, अष्टसह० पृ० २९० । “सदेव सत्स्यात सदिति विधार्थी मीयेत दुर्नीतिनयप्रमाणः ।"-अन्ययोग० श्लो० २८ । (२) "दव्वे खेत्ते काले भावे य कयावराहसोहणयं । णिंदणगरहणजुत्तो मणवचकायेण पडिक्कमणं ॥"-मूलाचा०।२६। "णामं ठवणा दब्वे खेत्ते काले तहेव भावे य। एसो पडिक्कमणगे णिक्खेवो छबिहो णेओ। पडिकमणं देवसियं रादिय इरियापधं च बोधव्वं । पक्खिय चादुम्मासिय संवच्छरमुत्तमच ॥=प्रतिक्रमणं कृतकारितानुमतातिचारान्निवर्तनम् । दिवसे भवं दैवसिकम् , दिवसमध्ये नामस्थापनाद्रव्यक्षेत्रकालभावाश्रितातीचारस्य कृतकारितानुमतस्य मनोवचनकायैः शोधनम् । तथा रात्रौ भवं रात्रिकम्, रात्रिविषयस्य षड्विधातीचारस्य कृतकारितानुमतस्य त्रिविधेन निरसनं रात्रिकम् । ईर्यापथे भवम् ऐर्यापथिकं षड्जीवनिकायविषयातीचारस्य निरसनं ज्ञातव्यम् । पक्षे भवं पाक्षिकम् - 'चतुर्मासे भवं चातुर्मासिकम् . संवत्सरे भवं सांवत्सरिकम् · · उत्तमार्थे भवमौत्तमार्थं यावज्जीवं चतुविधाहारस्य परित्यागः ।"--मूलाचा०, टी० ७।११६। अंगप० (चूलिका०) गा० १६-१९। "अहर्निशापक्षचतुर्मासान्देर्योत्तमार्थभूः । प्रतिक्रमस्त्रिधा ध्वंसो नामाद्यालम्बनागसः।"-अनगार० ८।५७। गो० जीव० जी० गा० ३६८ । "पडिकमण देसि राइअंच इत्तरिअमावकहियं च । पक्खिअ चाउम्मासिअ संवच्छरि उत्तमट्रे च ॥=प्रतिक्रमणं द्विधा इत्वरं यावत्कथिकं च । तत्राचं दैवसिकं रात्रिक पाक्षिकं चातुर्मासिकं सांवत्सरिकं च। द्वितीयं महाव्रतादि, उत्तमार्थेऽनशे च प्रतिक्रमणम् . ."-आव० दी० गा० १२४४ । (३) "सर्वातिचारप्रतिक्रमणस्यात्र ( उत्तमार्थे ) अन्तर्भावो द्रष्टव्यः।"-मूलाचा० टी० ७।११६ । “सर्वातिचारा दीक्षाग्रहणात् प्रभृति सन्यासग्रहणकालं यावत्कृता दोषाः, दीक्षा व्रतादानम् । सर्वातीचाराश्च दीक्षा च सर्वातिचारदीक्षाः ता आश्रयो विषयो यस्य प्रतिक्रमणस्य सोऽयं सर्वातिचारदीक्षाश्रयः, सर्वातीचाराश्रयः दीक्षाश्रयश्चेत्यर्थः । सर्वातीचारप्रतिक्रमणा व्रतारोपणप्रतिक्रमणा च उत्तमार्थप्रतिक्रमणायां गुरुत्वादन्तर्भवत इत्यर्थः । एतेन बृहत्प्रतिक्रमणा सप्त भवन्तीत्युक्तं भवति । ताश्च यथा-व्रतारोपिणी, पाक्षिकी, कात्तिकान्तचातुर्मासी, फाल्गुनान्तचातुर्मासी, आषाढान्तसांवत्सरी, सर्वातिचारी, उत्तमार्थी चेति । आतिचारी सर्वातिचार्या त्रिविधाहारव्युत्सर्जनी च उत्तमाऱ्यां प्रतिक्रमणायामन्तर्भवतः । तथा पञ्च संवत्सरान्ते विधेयाः। यौगान्ती प्रतिक्रमणा संवत्सरप्रति १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy