________________
गा०१] चउवीसत्थवपरूवणं
१०७ घडियाजलं व कम्मे अणुसमयमसंखगुणियसेढीए । णिज्जरमाणे संते वि महव्वईणं कुदो पावं ॥६०॥ परमरहस्समिसीणं समत्तगणिपिदैयझरिदसाराणं ।
परिणामियं पमाणं णिच्छयमवलंबमाणाणं ॥६१॥" जीवके गुणश्रेणीनिर्जराका द्रव्य असंख्यातगुणा है। इससे उपशान्तकषाय जीवके गुणश्रेणीनिर्जराका द्रव्य असंख्यातगुणा है। इससे अपूर्वकरण आदि तीन गुणस्थानवर्ती क्षपक जीवके गुणश्रेणीनिर्जराका द्रव्य असंख्यातगुणा है। इससे क्षीणमोह जीवके गुणश्रेणीनिर्जराका द्रव्य असंख्याततगुणा है। इससे स्वस्थानकेवली जिनके गुणश्रेणीनिर्जराका द्रव्य असंख्यातगुणा है। इससे समुद्घातगत केवली जिनके गुणश्रेणीनिर्जराका द्रव्य असंख्यातगुणा है । परंतु गुणश्रेणीआयामका काल इससे विपरीत है अर्थात् समुद्भातगत केवलीसे लेकर विशुद्ध मिथ्यादृष्टि तक काल क्रमसे संख्यातगुणा संख्यातगुणा है ॥५८-५९॥"
___“जब महाव्रतियोंके प्रतिसमय घटिकायंत्रके जलके समान असंख्यातगुणित श्रेणीरूपसे कर्मोंकी निर्जरा होती रहती है तब उनके पाप कैसे संभव है ? ॥६०॥"
“समग्र द्वादशाङ्गका प्रधानरूपसे अवलम्बन न करनेवाले निश्चयनयावलम्बी ऋषियोंके सम्बन्धमें यह एक मूल तत्त्व है कि वे अपनी शुद्धाशुद्ध चित्तवृत्तिको ही प्रमाण मानते हैं ॥६॥” १२८ । सव्वत्थोवो जोगणिरोधकेवलिसंजदस्स गुणसेढिकालो । १२९। अधापवत्तके वलिसंजदस्स गुणसेढिकालो संखेज्जगुणो। १३० । खीणकसायवीदरागछदुमत्थस्स गुणसेढीकालो संखेज्जगुणो। १३१। कसायख. वगस्स गुणसेढीकालो संखेज्जगुणो । १३२ । उवसंतकसायवीदरागछदुमत्थस्स गुणसेढीकालो संखेज्जगुणो। १३३ । कसायउवसामगस्स गुणसेढीकालो संखेज्जगुणो।१३४। दसणमोहखवगस्स गुणसेढीकालो संखेज्जगुणो। १३५ । अणंताणुबंधिविसंजोएंतस्स गुणसेढिकालो संखेज्जगुणो। १३६ । अधापवत्तसंजदस्स गुणसेढीकालो संखेज्जगुणो। १३७ । संजदासंजदस्स गुणसेढीकालो संखेज्जगुणो। १३८ । दसणमोहउवसामयस्स गुणसेढी. कालो संखेज्जगुणो। १३९॥"-वेदनाखंड,ध० आ०प०७४९-७५० । त० सू० ९।४५ । "सेणीभवे असंखिज्जा।" -आचा० नि० गा० २२२, २२३ । "जिणेसु दवा असंखगुणिदकमा। तविवरीया काला संखेज्जगुणक्कमा होति ।"-गो० जीव० गा० ६६, ६७ । “सम्मत्तुप्पत्तिसावयविरए संजोयणाविणासे य । दसणमोहक्खवये कसायउवसामगे य उवसंते ॥ खवये य खीणमोहे जिणे य दुविहे असंखगुणसेढी। उदओ तग्विवरीओ कालो संखेज्जगुणसेढी ॥"-कर्मप्र० उदय० गा०८,९॥". खवगो य खीणमोहो सजोइणाहो तहा अजोईया। एदे उरि उरि असंखगुणकम्मणिज्जरया ॥"-स्वामिका० गा० १०६-१०८ ।
(१) “परमरहस्स· ·समत्तगणिपिडगझरितसाराणं . . . किञ्च परमं प्रधानमिदं रहस्यं तत्त्वम्, केषाम् ? ऋषीणां सुविहितानाम् । किंविशिष्टानाम् ? समग्रं च तद् गणिपिटगं च समग्रगणिपिटकं तस्य क्षरितः पतितः सारः प्राधान्यं यैस्ते समग्रगणिपिटकक्षरितसारास्तेषामिदं रहस्यं यदुत पारिणामिकं प्रमाणं परिणामे भवं पारिणामिकं शुद्धोऽशुद्धश्च चित्तपरिणाम इत्यर्थः । किंविशिष्टानां सतां पारिणामिकं प्रमाणम् ? निश्चयनयमवलम्बमानानां यतः शब्दादिनिश्चयनयानामिदमेव दर्शनं यदुत पारिणामिकमिच्छन्तीति ।"ओघनि० टी० गा० ७६० । “. समत्तगणिपिडगहत्थसाराणं समस्तगणिपिटकाभ्यस्तसाराणाम् विदितागमतत्त्वानामित्यर्थः.."-पंचव०, टी० गा० ६०२। (२) "दुवालसंगं गणिपिडगं"-नन्दी० सू० ४० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org