SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ गा० १ ] सुदणाणपरूवणं ६१७.जं तं सुदणाणं तं दुविहं-अंगबाहिरमंगपविहं चेदि । तत्थ अंगबाहिरं चोइसविहं-सामाइयं चउवीसत्थओ वंदणा पडिक्कमणं वेणइयं किदियम्मं दसवेयालियं उत्तरज्झयणं कप्पक्वहारो कप्पाकप्पियं महाकप्पियं पुंडरीयं महापुंडरीयं णिसीहियं शेष तीन ज्ञान प्रत्यक्ष माने गये हैं, क्योंकि, ये तीनों ज्ञान इन्द्रिय आदिकी सहायताके बिना स्वयं पदार्थों को जानने में समर्थ हैं। इनमेंसे अवधिज्ञान और मनःपर्ययज्ञान एकदेश प्रत्यक्ष हैं, क्योंकि इन ज्ञानोंमें मूर्तीक पदार्थ अपनी मर्यादित व्यंजन पर्योंके साथ ही प्रतिभासित होते हैं। केवलज्ञान सकल प्रत्यक्ष है, क्योंकि वह त्रिकालवर्ती समस्त अर्थपर्यायों और व्यंजनपर्यायोंके साथ सभी पदार्थोंको दूसरे कारणोंकी सहायताके बिना स्पष्ट जानता है। १७. श्रुतज्ञान दो प्रकारका है-अंगबाह्य और अंगप्रविष्ट । उनमें से अंगबाह्य चौदह प्रकारका है-सामायिक, चतुर्विंशतिस्तव, वंदना, प्रतिक्रमण, वैनयिक, कृतिकर्म, दशवैकालिक, उत्तराध्ययन, कल्प्यव्यवहार, कल्प्याकल्प्य, महाकल्प्य, पुंडरीक, महापुंडरीक और निषिद्धिका। (२) "श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् । द्विभेदं तावदङ्गबाह्यम् अङ्गप्रविष्टमिति ।"-त० सू०, सर्वार्थ० १।२०। “सुयनाणे दुविहे पण्णत्ते। तं जहा-अंगपविठे चेव अंगबाहिरे चेव"-स्था० २१११७१। त. भा० ॥२०॥ "तस्य साक्षाच्छिष्यः बद्धचतिशद्धियुक्तैर्गणधरैः श्रुतकेवलिभिरनुस्मृतग्रन्थरचनमङ्गपूर्वलक्षणम · ·आरातीयः पूनराचार्यः कालदोषात् सङक्षिप्तायुर्मतिबलशिष्यानुग्रहार्थं दशवकालिकाद्युपनिबद्धम्"सर्वार्थ०. राजवा० श२० । "गणहरथेरकयं वा आएसा मक्कवागरणओ वा । धवचलविसेसओ वा अंगाणंगेस नाणत्तं । इदमक्तं भवति-गणधरकृतं पदत्रयलक्षणतीर्थकरादेशनिष्पन्नं ध्रवं च यच्छ्रतं तदंगप्रविष्टमच्यते तच्च द्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतमुत्कलार्थाभिधानं चलं च तदावश्यकप्रकीर्णकादि श्रुतमङ्गबाह्यम्"वि० भा० गा० ५५०। (२) "अङ्गबाह्यमनेकविधं दशवैकालिकोत्तराध्ययनादि"-सर्वार्थ०, राजवा०, त. इलो०२०। "तत्थ अंगबाहिरस्स चोदस अत्था हियारा"-ध० सं०१०९६। "सामाइयचउवीसत्थयं तदो वंदणा' 'मिदि चोदसमंगबाहिरयं ।"- गो० जीव० गा० ३६७-६८। ''अंगबाहिरं दुविहं पण्णत्तं, तं जहाआवस्सयं च आवस्सयवइरित्तं च । आवस्सयं छव्विहं पण्णत्तं, तं जहा-सामाइयं, चउवीसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं से तं आवस्सयं। 'आवस्सयवइरित्तं दुविहं पण्णत्तं, तं जहा-कालियं च उक्कालियं च। · ·उक्कालिअं अणेगविहं पण्णत्तं, तं जहा-दसवेआलिअं कप्पिआकप्पिअं चुल्लकप्पसुअं महाकप्पसुअं उववाइयं रायपसेणि जीवाभिगमो पण्णवणा महापण्णवणा पमायप्पमायं नंदी अणुओगदाराई देविदत्थओ तंदूलवेआलिअं चंदाविज्झयं सूरपण्णत्ती पोरिसिमंडलं मंडलपवेसो विज्जाचरणविणिच्छओ गणिविज्जा झाणविभत्ती आयविसोही वीयरागसुअं संलेहणासुअं विहारकप्पो चरणविही आउरपच्चक्खाणं महापच्चक्खाणं एवमाइ। · कालिअंगविहं पण्णत्तं, तं जहा-उत्तरज्झयणाई दसाओ कप्पो ववहारो निसीहं महानिसीहं इसिभासिआई जंबूदीवपन्नत्ती दीवसागरपन्नत्ती खुड्डिआविमाणपविभत्ती महल्लिआविमाणपविभत्ती अंगचूलिआ वग्गचूलिआ विवाहचूलिआ अरुणोववाए वरुणोववाए गरुलोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए देविदोववाए उट्ठाणसुए समुट्ठाणसुए नागपरिआवलिआओ णिरयावलियाओ कप्पिआओ कप्पडिसिआओ पुप्फिआओ पुप्फचूलिआओ वण्हीदसाओ एवमाइयाइं चउरासीइं पइन्नगसहस्साई भगवओ अरहओ उसहसामिस्स · से तं कालियं से तं आवस्सयवइरित्तं से तं अणंगपविठं।"-नन्दी० सू०४३। “अङ्गबाह्यमनेकविधम, तद्यथा-सामायिक चतुर्विशतिस्तवः वन्दनं प्रतिक्रमणं कायव्युत्सर्गः प्रत्याख्यानं दशवैकालिकम् उत्तराध्यायाः दशाः कल्पव्यवहारौ निशीथमृषिभाषितानीत्येवमादि"-त. भा० १२२० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy