SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ [८] परिशिष्ट सूत्र संख्या पृष्ठ सूत्र संख्या - सूत्र पदेसग्गं णिसित्तं तं विसेसहीणं, णमाउववजाणमंतोमुहुत्तमावाधं अंतदियसमए पदेसग्गं णिसितं मोत्तूण जं पढमसमए पदेसग्गं तं विसेसहीणं, एवं विसेसहीणं णिसित्तं तं बहुगं, जं बिदियविसेसहीणं जाव उक्कसेण तीसं समए पदेसगं णिसित्तं तं सागरोवमकोडीयो त्ति। २३८ विसेसहीणं, जं तदियसमए पदे१०३ पंचिंदियाणं सण्णीण मिच्छाइट्ठीणं सग्गं णिसित्तं तं विसेसहीगं, पज्जत्तयाणं मोहणीयस्स सत्त एवं विसेसहीणं विसेसहीणं वाससहस्साणि आवाहं मोत्तूण जाव उक्कस्सेण अंतोकोडा. जं पढमसमए पदेसगं णिसित्तं कोडीयो त्ति। तंबहुअं, जं बिदियसमए पदेसग्गं १०७ पंचिंदियाणं सण्णीणमसपणीणं णिसित्तं तं विसेसहीणं,जंतदिय. चििदय-तीइंदिय-बीइंदियाणं समए पदेसग्गं णिसित्तं तं घिसे. बादरेइंदियअपजत्तयाणं सुहुमेसहीणं, एवं विसेसहीणं विसे इंदियपजत्तापजत्ताणमाउअस्स सहीणं जाव उकसेण सत्तरि अंतोमुहुत्तमाबाधं मोत्तूण जं सागरोवमकोडाकोडि त्ति। २४२ पढमसमए पदेसग्गं णिसित्तं तं १०४ पंचिंदियाणं सण्णीणं सम्मादि बहुंअं, जं बिदियसमए पदेसग्गं ट्ठीणं वा मिच्छादिट्ठीणं वा णिसित्तं तं विसेसहीणं, जंतदियपज्जत्तयाणमाउअस्स पुवकोडि समए पदेसग्गं णिसित्तं तं विसेतिभागमाबाधं मोत्तूण जं पढम सहीणं, एवं विसेसहीणं विसेसमए पदेसग्गं णिसित्तं तं बहुगं, सहीणं जाव उक्कस्सेण पुवकोजं बिदियसमए पदेसगं णिसित्तं डीयो त्ति। तं विसेसहीगं, जं तदियसमए पदेसगं णिसित्तं तं विसेसहीणं, १०८ पंचिंदियाणमसण्णीणं चउरिंदि. एवं विसेसहीणं विसेसहीणं याणं तीइंदियाणं बीइंदियाणं जाव उक्कस्सेण तेतीससागरो बादरएइंदियपज्जत्तयाणं सत्तण्णं वमाणि ति। कम्माणं आउअपज्जाणं अंतो०५ पंचिंदियाणं सण्णीणं मिच्छाइ. मुहुत्तमाबाधं मोतूण जं पढमट्ठीणं पज्जत्तयाणं णामा-गोदाणं समए पदेसग्गणिसित्तं तं बहुअं, बेवाससहस्साणि आबाधं मोत्तण जं विदियसमए पदेसग्गं णिसितं पढमसमए पदेसगं णिसितं तं तं विसेसहीणं, जं तदियसमए बहुगं, जं बिदियसमए पदेसग्गं .पदेसगं णिसित्तं तं विसेसहीणं णिसित्तं तं विसेसहीणं, जं एवं विसेसहीणं विलेसहीणं तदियसमए पदेसगं णिसित्तं तं जाघ उक्कस्सेण सागरोवमसहविसेसहीणं, एवं विसेसहीणं स्सस्ससागरोवमसदस्स सागरोविसेसहीणं जाव उक्कस्सेण षमपण्णासाए सागरोवमपणुवी. बीसं सागरोषमकोडीयो ति। ,, साए सागरोवमस्लतिण्णि-सत्त १०६ पंचिंदियाणं सण्णीणं मिच्छाइ भागा सस-सत्त-भागा सत्त हीणमपज्जत्तयाणं मसणं कम्मा भागा पडिषुण्णा सि। . २४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001405
Book TitleShatkhandagama Pustak 11
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Balchandra Shastri, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1995
Total Pages410
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy