SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ १, १, १५.] कदिअणियोगद्दारे सुत्तावयरणं । २२१ क्षेत्रं श्रेणि लोकप्रतिष्ठा संस्थानं समुद्घातश्च यत्र कथ्यते तद्विद्यानुप्रवादम् । तत्रागुष्ठप्रसेनादीनां अल्पविद्यानां सप्तशतानि, महाविद्यानां रोहिण्यादीनां पंचशतानि । अन्तरिक्ष-भौमाङ्ग-स्वरस्वप्न-लक्षण-व्यञ्जन-चिह्नान्यष्टौ महानिमित्तानि । तेषां विषयो लोकः । क्षेत्रमाकाशम् । पटसूत्रवच्चीवयववद्वानुपूविणो/धस्तिर्यग्व्यवस्थिताः आकाशप्रदेशपंक्तयः श्रेणयः। अन्यत्सुगमम् । अत्र पदानि दशशतसहस्राधिका एका कोटी ११००००००। रवि-शशि-ग्रहनक्षत्र-तारागणानां चासेपपाद-गतिविपर्ययफलानि शकुनव्याहृतिमहद्-बलदेव-वासुदेव-चक्रधरादीनां गर्भावतरणादिमहाकल्याणानि च यत्रोक्तानि तत्कल्याणनामधेयम् । तत्र पदप्रमाणं षड्विंशतिकोट्यः २६०००.०० कायचिकित्साद्यष्टांगः आयुर्वेदः भूतिकर्म जाङ्गुलिप्रक्रमः क्षेत्र, श्रेणि, लोकप्रतिष्ठा, संस्थान और समुद्घातका वर्णन किया जाता है वह विधानुप्रवाद पूर्व कहलाता है। उनमें अंगुष्ठप्रसेनादिक अल्पविद्यायें सात सौ और रोहिणी आदि महाविद्यायें पांच सौ हैं । अंतरिक्ष, भौम, अंग, स्वर, स्वप्न, लक्षण, व्यञ्जन और चित, ये आठ महानिमित्त हैं। उनका विषय लोक है। क्षेत्रका अर्थ आकाश है। वस्त्रतन्तुके समान अथवा चर्मके अवयवके समान अनुक्रमसे ऊपर, नीचे और तिरछे रूपसे व्यवस्थित आकाशप्रदेशोंकी पंक्तियां श्रेणियां कहलाती हैं। शेष सुगम है। इसमें एक करोड़ दश लाख पद हैं ११००००००। सूर्य, चन्द्र,ग्रह, नक्षत्र और तारागोका संचार, उत्पत्ति व विपरीत गतिका फल, शकुनव्याहृति अर्थात् शुभाशुभ शकुनोंका फल, अरहन्त, बलदेव, वासुदेव और चक्रवर्ती आदिकोंके गर्भमें आने आदिके महाकल्याणकोंकी जिसमें प्रस की गई हो वह कल्याणवाद नामक पूर्व है। उसमें पदोंका प्रमाण छब्बीस करोड़ है २६०००००००। जिसमें शरीरचिकित्सा आदि अष्टांग आयुर्वेद, भूतिकर्म अर्थात् भस्मलेपनादि, .............................. ......... १ ष. खं. पु. १, पृ. १२१. त. रा. १, २०, १२. विज्जाणुपवादो अंगुठ्ठपसेणादिसमसयमंते रोहिणिआदिपचसयमहाविज्जाओ च तासि साहणविहाणं सिद्धाणं फलं च वण्णेदि । जयध. १, पृ. १४४. २ त. रा. १, २०, १२. तत्र ‘चिहान्यष्टौ ' इत्येतस्य स्थाने ' छिन्नानि अष्टौ', 'वद्वानुपूर्विणो.' स्थाने ' वद्वानुपूर्वेणो- इति पाठभेदः। -व्यवस्थिताः ' अतोऽग्रे तत्र ' असंख्याताः ' पदमधिकं चोपलभ्यते । ३ प्रतिषु 'धर्मावयव- ' इति पाठः । ४ ष. खं. पु. १. पृ १२१. त. रा. १,२०, १२. कल्लाणपवादो गह-णवत्त-चंद-सूरचारविसेस अहगमहाणिमित्तं तित्थयर-चक्का -बल-णारायणादीणं कल्लाणाणि च वण्णेदि। जयध. १, पृ. १४५. अं. प. २, १०४-१०६. ५ ' शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यमगदतंत्र रसायनतंत्र वाजीकरणतंत्रमिति' शुश्रुत पृ. १. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001403
Book TitleShatkhandagama Pustak 09
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1949
Total Pages498
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy