SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५४] छक्खंडागमे वेयणाखंड [४, १, ४५. तस्योपलब्धिर्यतः सोऽनुक्तप्रत्ययः । न चायमसिद्धः, चक्षुषा लवण-शर्करा-खंडोपलंभकाल एव कदाचित्तद्रसोपलंभात् , दध्नो' गंधग्रहणकाल एव तद्रसावगतेः, प्रदीपस्य रूपग्रहणकाल एव कदाचित्तत्स्पर्शीपलंभादाहितसंस्कारस्य कस्यचिच्छब्दग्रहणकाल एव तद्रसादिप्रत्ययात्पत्त्युपलंभाच्च । एतत्प्रतिपक्षः उक्तप्रत्ययः । निःसृतोक्तयोः को भेदश्चेन्न, उक्तस्य निःसृतानिःसृतोभयरूपस्य तेनैकत्वविरोधात्' । स एवायमहमेव स इति प्रत्ययो ध्रुवः । तत्प्रतिपक्षः प्रत्ययः अध्रुवः । मनसोऽनुक्तस्य को नियत गुणसे विशिष्ट उस वस्तुका ग्रहण जिससे होता है वह अनुक्तप्रत्यय है। यह असिद्ध भी नहीं है, क्योंकि, चक्षुसे लवण, शक्कर व खांडके ग्रहणकालमें ही कभी उनके रसका शान हो जाता है, दहीके गन्धके ग्रहणकालमें ही उसके रसका ज्ञान हो जाता है, दीपकके रूपके ग्रहणकालमें ही कभी उसके स्पर्शका ग्रहण हो जाता है, तथा शब्दके ग्रहणकालमें ही संस्कार युक्त किसी पुरुषके उसके रसादिविषयक प्रत्ययकी उत्पत्ति भी पायी जाती है। इसके प्रतिपक्ष रूप उक्तप्रत्यय है। शंका-निःसृत और उक्त में क्या भेद है ? समाधान-नहीं, क्योंकि, उक्त प्रत्यय निःसृत और अनिःसृत दोनों रूप है । अतः उसका निःसृतके साथ एकत्व होनेका विरोध है । 'यह वही है, वह मैं ही हूं' इस प्रकारका प्रत्यय ध्रुव कहलाता है। इसका प्रतिपक्षभूत प्रत्यय अध्रुव है। शंका-मनसे अनुक्तका क्या विषय है ? १ध. अ. प. ११६९. प्रकृष्टविशुद्धि श्रोत्रेन्द्रियादिपरिणामकारणादेकवर्णनिर्गमेऽपि अभिप्रायेणैवानुच्चारित शब्दमवग्रह्णाति ‘इमं भवान् शब्दं वक्ष्यति' इति । अथवा, स्वरसंचरणात् प्राक् तन्त्रीद्रव्यातोद्याद्यामर्शनेनैव वादितमनुक्तमेव शब्दमभिप्रायेणावगृह्याऽऽचष्टे भवानिमं शब्दं वादयिष्यतीति । त. रा. १, १६, १५. २ प्रतिषु ‘दना' इति पाठः। ३ध. अ. प. ११६९. तत्र तेन ' स्थाने ' निसृतेन ' इति पाठः । ४ नित्यत्वविशिष्टस्तम्भादिप्रत्ययः स्थिरः। ध. अ.प. ११६९. संक्लेशपरिणामनिरुत्सुकस्य (१) यथानुरूपश्रोत्रेन्द्रियावरणक्षयोपशमादिपरिणामकारणावस्थितत्वाद्यथा प्राथमिकं शब्दग्रहणं तथास्थितमेव शब्दमवगृह्णाति, नोनं नाभ्यधिकम् । त. रा. १, १६, १५. सर्वदैव बह्वादिरूपेणावगृह्नतो ध्रुवावग्रहः । नं. सू. ( म. वृत्ति ) ३६. ५ विद्युत्प्रदीपज्वालादौ उत्पाद-विनाशविशिष्टवस्तुप्रत्ययः अध्रुवः, उत्पाद-व्यय ध्रौव्यविशिष्टवस्तुप्रत्ययोऽपि अध्रुवः; ध्रुवात्पृथग्भूतत्वात् । ध. अ. प. ११३९. पौनःपुन्येन संक्लेश विशुद्धिपरिणामकारणापेक्षस्यात्मनो यथानुरूपपरिणामोपात्तश्रोत्रेन्द्रियसान्निध्येऽपि तदावरणस्येषदीषदाविर्भावात् । पौनःपुनिकं प्रकृष्टावकृष्ट श्रोन्द्रियावरणादिक्षयोपशमपरिणामत्वाच्चाध्रुवमवगृह्णाति । त. रा. १,१६, १५. कदाचिदेव पुनर्बहादिरूपेणावगृह्नतोऽध्रुवावग्रहः । नं. सू. (म. वृत्ति) ३६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001403
Book TitleShatkhandagama Pustak 09
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1949
Total Pages498
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy