________________
प्रम
(२६)
परिशिष्ट सूत्र संख्या सुत्र
पृष्ठ सूत्र संख्या सूत्र - सुदअण्णाणी णqसयवेदभंगो। ३५० णिव्वत्तिं पडुच्च पत्थि । जदि... ८१ विभंगणाणि--मणपज्जवणाणी
लद्धिं पडुच्च अस्थि, केवडिखेत्ते ? ३५६ सत्थाणेण समुग्घादेण केवडिखत्ते?
९७ लोगस्स असंखेन्जदिभागे। , ८२ लोगस्स असंखेज्जदिभागे। ,
९८ अचखुदंसणी असंजदभंगो। , ८३ उववादं णत्थि।
३५२ ९९ ओधिदसणी ओधिणाणिभंगो। ३५७ ८४ आभिणिबोहिय-सुद-भोधिणाणी १०० केवलदसणी केवलणाणिभंगो। ,, - सत्थाणेण समुग्घादेण उववादेण १०१ लेस्साणुवादेण किण्हलेस्तिया केवडिखेत्ते?
णीललेस्सिया काउलेस्सिया ८५ लोगस्स असंखेजदिभागे।
असंजदभंगो। ८६ केवलणाणी सत्थाणेण केवडि- १०२ तेउलेस्तिय-पम्मलेस्तिया सत्था। खेत्ते ?.
णेण समुग्घादेण उवादेण ८७ लोगस्स असंखेज्जदिभागे।
केवडिखेत्ते?
३५३ ८८ समुग्घादेण केवडिखेत्ते ?
१०३ लोगस्स असंखेज्जदिभागे। ३५८ ८९ लोगस्स असंखेज्जदिमागे असं
१०४ सुक्कलेस्सिया सत्थाणेण उवखेज्जेसु वा भागेसु सवलोगे वा। ,,
वादेण केवडिखेत्ते ? . ९० उववादं णत्थि।
१०५ लोगस्स असंखेज्जदिभागे। ९१ संजमाणुवादेण संजदा जहा
|१०६ समुग्घादेण लोगस्त असंखक्खादविहारसुद्धिसंजदा अक
जदिभागे असंखेज्जेसु वा साईभंगो।
३५४ भागेसु सबलोगे वा। ९२ सामाइयच्छेदोवट्टावणसुद्धिसंजदा १०७ भवियाणुवादेण भवसिद्धिया परिहारसुद्धिसंजदा सुहुमसांप
अभवसिद्धिया सत्थाणेण समु. राइयसुद्धिसंजदा संजदासंजदा
ग्घादेव ण केवडिखेत्ते? ३६० मणपज्जवणाणिभंगो।
१०८ सव्वलोगे। ९३ असंजदा णबुंसयभंगो। ३५५ / १०९ सम्मत्ताणुवादेण सम्मादिट्ठी . ९४ दंसणाणुवादेण च खुदंसणी
खइयसम्मादिट्टी सत्थाणेण सत्थाणेण समुग्धादेण केवडि
उववादेण केवडिखेत्ते ? ३६१ ... खेत्ते ?
, ११० लोगस्स असंखेज्जदिभागे। , ९५ लोगस्स असंखेज्जदिभागे। , १११ समुग्धादेण लोगस्स असंखे· ९६ उववादं सिया अस्थि, सिया
ज्जदिभागे असंखेज्जेसु वा णस्थि । लाद्धिं पडुच्च अस्थि,
भागेतु सम्चलोगे वा।
३६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org