SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३ पाहुडचुण्णिसुत्त १. एदं वक्खाणं पाहुडचुण्णिसुत्तेण अपुव्यकरणपढमसमयटिदिबंधस्स सागरोवमकोडीलक्खपुधत्तपमाणं परूवयंतेण विरुज्झदे त्ति णासंकणिज्जं, तस्स तंतंतरत्तादो। २. किंतु मज्झदीवयं कादूण सिस्सपडिबोहणटुं एसो देसणमोहणीयउवसामओ त्ति जइवसहेण भणिदं ।। २३३ ३. मिच्छत्तणुभागादो सम्मामिच्छत्ताणुभागो अणंतगुणहीणो, तत्तो सम्मत्ताणुभागो अणंतगुणहीणो त्ति पाहुडसुत्ते णिद्दिट्ठादो। २३५ ४. एदिस्से उवसमसम्मत्तद्धाए अभंतरादो असंजमं पि गच्छेज्ज, संजमासंजमं पि गच्छेज्ज, छसु आवलियासु सेसासु आसाणं पि गच्छेज्ज । आसाणं पुण गदो जदि मरदि, ण सक्को णिरयगदि तिरिक्खगदि मगुसगदिं वा गंतु, णियमा देवगदिं गच्छदि । एसो पाहुडचुण्णिसुत्ताभिप्पाओ। ३३१ ___५. एवं सासगसम्मागुणेण मगुस्सेसु पविसिय सासणगुणेण णिग्गमो वत्तव्यो, अण्णहा पलिदोवमस्स असंखेज्जदिभागेण कालेण विणा सासणगुणाणुप्पत्तीदो । एदं पाहुडसुत्ताभिप्पारण भणिदं । ४४४ ४ तत्वार्थसूत्र १. णइसग्गियमवि पढमसम्मत्तं तच्चट्टे उत्तं, तं हि एत्थेव दट्ठव्वं । ४३० ५ पारिभाषिक शब्दसूची शब्द अक्षरवृद्धि अक्षरश्रुत अक्षरसमास अक्षिप्र-अवग्रह अगुरुगलघु अचक्षुदर्शन अचक्षुदर्शनावरणीय पृष्ठ शब्द पृष्ट अतिप्रसंग अतिस्थापना २२५, २२६, २२८ अतिस्थापनावली २५०, ३०९ अत्यन्ताभाव अधःप्रवृत्तकरण २१७, २२२,२४८, २५२ अधःप्रवृत्तकरणविशुद्धि २१४ ३१, ३३ / अधःप्रवृत्तसंक्रम १२९, १३०,२८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001400
Book TitleShatkhandagama Pustak 06
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1943
Total Pages615
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy