________________
भावपरूवणासुत्ताणि
(१७) सूत्र संख्या सूत्र पृष्ठ सूत्र संख्या सूत्र पृष्ठ ३८३ एगजीवं पडुच्च णत्थि अंतरं,
अंतोमुहुत्तं ।
१७५ णिरंतरं।
१७२ | ३९० उक्कस्सेण अंगुलस्स असंखे३८४ आहाराणुवादेण आहारएसु
ज्जदिभागो असंखेज्जाओ मिच्छादिट्ठीणमोघं । १७३ ओसप्पिणि-उस्सप्पिणीओ। " ३८५ सासणसम्मादिट्ठि-सम्मामिच्छा- ३९१ चदुण्हमुवसामगाणमंतरं केवदिट्ठीणमंतरं केवचिरं कालादो
चिरं कालादो होदि, णाणाहोदि, णाणाजीवं पडुच्च ओघं। , जीवं पडुच्च ओघभंगो। १७७ ३८६ एगजीवं पडुच्च जहण्णेण ३९२ एगजीवं पडच्च जहण्णेण पलिदोवमस्स असंखेज्जदि
अंतोमुहुत्तं । भागो, अंतोमुहुत्तं ।
" | ३९३ उक्कस्सेण अंगुलस्स असंखे३८७ उक्कस्सेण अंगुलस्स असंखे
ज्जदिभागो असंखेज्जासंखेज्जदिमागो, असंखेज्जासंखे
ज्जाओ ओसप्पिणि-उस्सप्पिज्जाओ ओसप्पिणि-उस्स- __णीओ। प्पिणीओ।
३९४ चदुण्हं खवाणमोघं । १७८ ३८८ असंजदसम्मादिट्ठिप्पहुडि जाव | ३९५ सजोगिकवली ओघं ।
अप्पमत्तसंजदाणमंतरं केवचिरं ३९६ अणाहारा कम्मइयकायजोगिकालादो होदि, णाणाजीवं
भंगो। पडुच्च णत्थि अंतर, णिरंतरं । १७४ | ३९७ णवरि विसेसा, अजोगि३८९ एगजीवं पडुच्च जहण्णेण
केवली ओघं। . १७९
भावपरूवणासुत्ताणि ।
सूत्र संख्या सूत्र . पृष्ठ सूत्र संख्या सूत्र
पृष्ठ १ भावाणुगमेण दुविहो णिदेसो, । __ भावो, पारिणामिओ भावो। १९६ ओघेण आदेसेण य । १८३
४ सम्मामिच्छादिढि त्ति को २ ओघेण मिच्छादिहि त्ति को । ___ भावो, खओवसमिओ भावो । १९८ भावो, ओदइओ भावो।. १९४
५ असंजदसम्मादिट्टि ति को ३ सासणसम्मादिहि त्ति को । भावो, उवसमिओ वा खइओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org