________________
(१०)
परिशिष्ट सूत्र संख्या सूत्र पृष्ठ सूत्र संख्या सूत्र पृष्ठ
पडुच्च जहण्णेण एगसमयं । १०५ । २१७ उक्कस्सेण अंतोमुहुत्तं । ११० २०५ उक्कस्सेण वासं सादिरेयं । १०६ / २१८ उवसंतकसायवीदरागछदुमत्था२०६ एगजीवं पडुच्च णत्थि अंतरं, णमंतरं केवचिरं कालादो होदि, णिरंतरं ।
णाणाजीवं पडुच्च जहण्णेण २०७ णqसयवेदएसु मिच्छादिट्ठीण
___ एगसमयं । मंतरं केवचिरं कालादो होदि,
२१९ उक्कस्सेण वासपुधत्तं । णाणाजीवं पडुच्च णत्थि
२२० एगजीवं पडुच्च णत्थि अंतरं। १११ अंतरं, णिरंतरं । १०६ २२१ अणियट्टिखवा सुहमखवा २०८ एगजीवं पडुच्च जहण्णेण
| खीणकसायवीदरागछदुमत्था अंतोमुहुत्तं ।
१०७
__ अजोगिकेवली ओघं। " २०९ उक्कस्सेण तेत्तीसं सागरोव
| २२२ सजोगिकेवली ओघं। " माणि देसूणाणि ।
२२३ कसायाणुवादेण कोधकसाइ२१० सासणसम्मादिढिप्पडि जाव
माणकसाइ-मायकसाइ-लोहअणियट्टिउवसामिदो त्ति कसाईसु मिच्छादिटिप्पहुडि मूलोघं ।
जाव सुहुमसांपराइयउवसमा २११ दोण्हं खवाणमंतर केवचिरं
खवा त्ति मणजोगिभंगो। कालादो होदि, णाणाजीवं २२४ अकसाईसु उवसंतकसायवीद
पडुच्च जहण्णेण एगसमयं । १०९ रागछदुमत्थाणमंतरं केवचिरं २१२ उक्कस्सेण वासपुधत्तं । ,
कालादो होदि, णाणाजीवं २१३ एगजीवं पडुच्च णत्थि अंतरं,
पडुच्च जहण्णेण एगसमयं । ११३ णिरंतरं ।
२२५ उक्कस्सेण वासपुधत्तं । , २१४ अवगदवेदएसु अणियट्टिउव- २२६ एगजीवं पडुच्च णत्थि अंतरं, सम-सुहुमउवसमाणमंतरं केव
णिरंतरं । चिरं कालादो होदि, णाणा- २२७ खीणकसायवीदरागछदुमत्था जीवं पडुच्च जहण्णेण एग
अजोगिकेवली ओघं। समयं ।
२२८ सजोगिकेवली ओघं। २१५ उक्कस्सेण वासपुधत्तं । २२९ णाणाणुवादेण मदिअण्णाणि२१६ एगजीवं पडुच्च जहण्णेण
सुदअण्णाणि-विभंगणाणीसु अंतोमुहुत्तं ।
११० मिच्छादिट्ठीणमंतरं केवचिरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org