SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ " कालादा हाणा (४) परिशिष्ट सूत्र संख्या सूत्र पृष्ठ सूत्र संख्या सूत्र ६७ संजदासंजदप्पहुडि जाव अप्पमत्त- । ८२ एदं गर्दि पडुच्च अंतरं । ५७ संजदाणमंतरं केवचिरं कालादो ८३ गुणं पडुच्च उभयदो वि णत्थि होदि, णाणाजीवं पडुच्च णत्थि अंतरं, णिरंतरं । अंतर णित । __५१ ८४ देवगदीए देवेसु मिच्छादिट्ठि ५१ | 2 टेवगटी से ६८ एगजीवं पडुच्च जहण्णेण अंतो असंजदसम्मादिट्ठीणमंतरं केवचिरं मुहुत्तं । कालादो होदि, णाणाजीवं पडुच्च ६९ उक्कस्सेण पुव्वकोडिपुधत्तं। ५२ ।। पत्थि अंतरं, णिरंतरं । " ७० चदुण्हमुवसामगाणमंतरं केवचिरं ८५ एगजीवं पडुच्च जहण्णेण अंतो कालादो होदि, णाणाजीवं पडुच्च जहण्णेण एगसमयं । ५३ | ८६ उक्कस्सेण एक्कत्तीसं सागरो७१ उक्कस्सेण वासपुधत्तं । | वमाणि देसूणाणि। ५८ ७२ एगजीवं पडुच्च जहण्णेण अंतो- ८७ सासणसम्मादिट्ठि-सम्मामिच्छामुहुत्तं । ५४ दिट्ठीणमंतरं केवचिरं कालादो ७३ उक्कस्सेण पुन्चकोडिपुधत्तं । , होदि, णाणाजीवं पडुच्च जहण्णेण ७४ चदुण्हं खवा अजोगिकेवलीणमंतरं एगसमयं । केवचिरं कालादो होदि, गाणाजीवं८८ उक्कस्सेण पलिदोवमस्स असंखे पडुच्च जहण्णेण एगसमयं । . ५५ । ज्जदिभागो। ७५ उक्कस्सेण छम्मासं, वासपुधत्तं । " | ८९ एगजीवं पडुच्च जहण्णेण पलिदो७६ एगजीवं पडुच्च णत्थि अंतरं, । वमस्स असंखेज्जदिभागो, अंतो णिरंतरं । ७७ सजोगिकेवली ओघं । ५६ / ९० उक्कस्सेण एक्कत्तीसं सागरो७८ मणुसअपज्जत्ताणमंतरं केवचिरं वमाणि देसूणाणि । कालादो होदि, णाणाजीवं पडुच्च ९१ भवणवासिय-वाण-तर-जोदिसियजहण्णेण एगसमयं ।। सोधम्मीसाणप्पहुडि जाव सदार७९ उक्कस्सेण पलिदोवमस्स असंखे सहस्सारकप्पवासियदेवेसु मिच्छाजदिभागो। दिद्वि--असंजदसम्मादिट्ठीणमंतरं ८० एगजीवं पडुच्च जहण्णेण खुद्दा- केवचिरं कालादो होदि, णाणाभवग्गहणं । जीवं पडुच्च णत्थि अंतरं, णिरंतरं। ६१ ८१ उक्कस्सेण अणंतकालमसंखेज्ज- ९२ एगजीवं पडुच्च जहण्णेण अंतोपोग्गलपरियट्टं। मुहुत्तं । मुहुत्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001399
Book TitleShatkhandagama Pustak 05
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1942
Total Pages481
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy