SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ग्रंथोल्लेख पृष्ठ १० तच्चत्थसुत्त (तत्त्वार्थसूत्र) १. तह गिद्धपिछाइरियप्पयासिदतच्चत्थसुत्ते वि' वर्तनापरिणामक्रिया परत्वापरत्वे च कालस्य' इदि दव्वकालो परूविदो । ११ तिलोयपण्णत्ती १. एसा तप्पाओग्गसंखेज्जरूवाहियजंबूदीवछेदणयसहिददीवसायररूवमेत्त. रज्जुच्छेदपमाणपरिक्खाविही ण अण्णाइरिओवदेसपरंपराणुसारिणी, केवलं तु तिलोयपण्णत्तिसुत्ताणुसारिजोदिसियदेवभागहारपदुप्पाइयसुत्तावलंबिजुत्तिबलेण पयदगच्छसाहणटमम्हहि परूविदा, प्रतिनियतसूत्रावष्टम्भवलविजृम्भितगुणप्रतिपन्नप्रतिबद्धासंख्येयावलिकाबहार कालोपदेशवत् आयतचतुरस्रलोकसंस्थानोपदेशवद्वा। १५७ १२ दव्याणिओगद्दार १. किं च दवाणियोगद्दारवक्खाणम्हि वुत्तदेट्ठिम-उवरिमवियप्पा अभावमुवढुक्कते, अवग्गसमुट्ठिदलोगत्तादो। २. दव्वाणिओगद्दारे वि तत्थ एगगुणटाणवस्ल पमाणपरूवणादो च। १६२-६३ १३ परियम्म १. जत्तियाणि दीवसागररूवाणि जंबूदीवछेदणाणि च रूवाहियाणि तत्तियाणि रज्जुछेदणाणि त्ति परियम्मेण पदं वक्खाणं किण्ण विरुज्झदे ? एदेण सह विरुज्झदि, किंतु सुत्तेण सह ण विरुज्झदि । तेणेदस्स वक्खाणस्स गहणं कायव्वं, ण परियम्मस्स; तस्ल सुत्तविरुद्धत्तादो । ण सुत्तविरुद्धं वक्खाणं होदि, अइप्पसंगादो। २. रज्जू सत्तगुणिदा जगसेढी, सा वग्गिदा जगपदरं, सेढीए गुणिदजगपदरं घणलोगो होदि त्ति परियम्मसुत्तेण सव्वाइरियसम्मदेण विरोहप्पसंगादो। ३. के वि आइरिया कम्मट्टिदीदो बादरहिदी परियम्मे उप्पण्णा त्ति कज्जे कारणावयारमवलंबिय बादरहिदीए चेय कम्मट्ठिदिसण्णमिच्छंति, तन्न घटते। ४०३ ४. कम्मटिदिमावलियाए असंखेज्जदिभागेण गुणिदे बावरट्टिदी जादा त्ति परियम्मवयणेण सह एवं सुत्तं विरुज्झदित्ति णेदस्स ओक्खत्तं, सुत्ताणुसारि परियम्मवयणं ण होदि प्ति तस्सेय ओक्खत्तप्पसंगा। १४ पंचत्थिपाहुड १. धुतं च पंचत्थिपाहुडे-'कालो त्ति य ववएत्तो' इत्यादि १.४ गाथा. ३१५ २. वुत्तं च पंचत्थिपाहुडे घवहारकालस्स अस्थित्तं-सब्भावसहावाणं...... ७.९ गाथा. ३१७ १८४ ता ३९० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001398
Book TitleShatkhandagama Pustak 04
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1942
Total Pages646
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy