SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ पडच्च सव्वद्भा। कालपरूवणासुत्ताणि (१९) सूत्र संख्या सूत्र पृष्ठ सूत्र संख्या कालादो होंति, णाणाजीवं १६० सासणसम्मादिटिप्पहुडि जाद ४०५/ अजोगिकेवलि त्ति ओघं। ४०८ १४९ एगजीवं पडुच्च जहण्णेण खुद्दा- १६१ तसकाइयअपज्जत्ताणं पंचिंदियभवग्गहणं अपज्जत्तभंगो। १५० उक्कस्सेण अंतोमुहुत्तं । , १६२ जोगाणुवादेण पंचमणजोगि-पंच१५१ सुहुमपुढविकाइया सुहुमआउ. वचिजोगीसुमिच्छादिट्ठी असंजदकाइया सुहुमतेउकाइया सुहुम सम्मादिट्ठी संजदासजदा पमत्तवाउकाइया सुहुमवणप्फदिकाइया संजदा अप्पमत्तसंजदा सजोगिसुहुमणिगोदजीवा तस्सेव पज्जत्ता केवली केवचिरं कालादो होंति, पज्जत्ता सुहुमेइंदियपज्जत्त-अप- __णाणाजीव पडुच्च सम्बद्धा । ४०९ ज्जत्ताणं भंगो। १६३ एगजीवं पडुच्च जहण्णेण एग१५२ वणप्फदिकाइयाणं एइंदियाणं | समयं । भंगो। ४०६/१६४ उक्कस्सेण अंतोमुहुत्तं । ४१२ १५३ णिगोदजीवा केवचिरं कालादो १६५ सासणसम्मादिट्ठी ओघं । होंति, णाणाजीवं पडुच्च सव्वद्धा। ,, १६६ सम्मामिच्छादिट्ठी केवचिरं १५४ एगजीवं पडुच्च जहण्णेण खुद्दा कालादो होंति, णाणाजीवं पडुच्च भवग्गहणं । जहण्णेण एगसमयं । ४१३ १५५ उक्कस्सेण अड्डाइजादो पोग्गल- १६७ उक्कस्सेण पलिदोवमस्स असंखे. परियढें। जदिभागो। बादरनिगोदजीवाणं बादरपदवि- १६८ एगजी पडुच्च जहण्णेण एगकाइयाणं भंगो। ४०७ समयं । १५७ तसकाइय --तसकाइयपज्जत्तएसु १६९ उक्कस्सेण अंतोमुहुत्तं । मिच्छादिट्ठी केवचिरं कालादो १७० चदुण्हमुवसमा चदुहं खवगा होति, णाणाजीवं पडुच्च सव्वद्धा। , केवचिरं कालादो होति, णाणा१५८ एगजीवं पडुच्च जहण्णेण अंतो जीवं पडुच्च जहण्णेण एगसमयं। " मुहुत्तं । ,, १७१ उक्कस्सेण अंतोमुहुत्तं । ४१५ १५९ उक्कस्सेण वे सागरोवमसहस्साणि १७२ एगजीवं पडुच्च जहण्णण एगपुवकोडिपुत्तेणब्भहियाणि, वे समयं । सागरोवमसहस्साणि। ४०८.१७३ उक्कस्सेण अंतोमुहुत्तं । ४१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001398
Book TitleShatkhandagama Pustak 04
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1942
Total Pages646
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy