________________
खेत्तपरूवणासुत्ताणि
(१) सूत्र संख्या सूत्र __ पृष्ठ सूत्र संख्या सूत्र ३९ आहारकायजोगीसु आहारमिस्स- ५१ णाणाणुवादेण मदिअण्णाणि-सुद
कायजागसुि पमत्तसंजदा केवडि । अण्णाणीसु मिच्छादिट्टी ओघं । ११७
खेत्ते, लोगस्स असंखेजदिभागे। १०९५२ सासणसम्मादिट्ठी ओघं। ११८ ४० कम्मइयकायजोगीसु मिच्छाइट्टी५३ विभंगण्णाणीसु मिच्छादिट्ठी सासणओघं ।
११० सम्मादिट्ठी केवडि खेत्ते, लोगस्स ४१ सासणसम्मादिट्ठी असंजदसम्मा- असंखेज्जदिमागे। इट्ठी ओघं।
११०५४ आभिणिबोहिय सुद-ओहिणाणीसु ४२ सजोगिकेवली केवडि खेते, लोगस्स
असंजदसम्मादिहिप्पहुडि जाव असंखेज्जेसु भागेसु सबलोगे वा। १११
खीणकसायवीदरागछदुमत्था के. ४३ वेदाणुवादेण इत्थिवेद-पुरिसवेदेसु
वडि खेत्ते, लोगस्त असंखेज्जदिमिच्छाइटिप्पहुडि जाव अणियट्टी
भागे ।
११९ केवडि खेत्ते, लोगस्स असंखेज्जदिभागे।
५५ मणपज्जवणाणीसु पमत्तसंजद
१११० ४४ णqसयवेदेसु मिच्छादिद्विप्पहुडि
पहुडि जाव खीणकसायवीदराग. जाव अणियट्टि त्ति ओघं । ११२
छदुमत्था लोगस्स असंखेजदि४५ अपगदवेदएसु अणियट्टिप्पहुडि ___ जाव अजोगिकेवली केवडि खेते. ५६ केवलणाणीसु सजोगिकेवली ओघ । १२०
लोगस्स असंखेज्जदिभागे। ११३ ५७ अजोगिकेवली ओघं । १२० ४६ सजोगिकेवली ओघं । ११३५८ संजमाणुवादेण संजदेसु पमत्त४७ कसायाणुवादेण कोधकसाइ-माण- संजदप्पहुडि जाव अजोगिकेवली कसाइ-मायकसाइ--लोभकसाईसु । ओघं।
१२१ मिच्छादिट्ठी ओघं । ११३/५९ सजोगिकेवली ओघं।
१२२ ४८ सासणसम्मादिढिप्पहुडि जाव६० सामाइय-च्छेदोवठ्ठावणसुद्धिसंजदेसु ।
अणियट्टित्ति केवडि खेत्ते, लोगस्स पमत्तसंजदप्पहुडि जाव अणियट्टि असंखेज्जदिभागे।
११४ त्ति औषं । ४९ णवरि विसेसो, लोभकसाईसु६१ परिहारसुद्धिसंजदेसु पमत्त-अप्प
सुहुमसांपराइयसुद्धिसंजदा उव- मत्तसंजदा केवडि खेते, लोगस्स समा खवा केवडि खेत्ते, लोगस्स ! असंखेज्जदिभागे। असंखेज्जदिभागे ।
११६ ६२ सुहुमसांपराइयसुद्धिसंजदेसु सुहुम५० अकसाईस चदुट्ठाणमोघं । ११६ सांपराइयसुद्धिसंजद उवसमा खबगा
भागे।
१२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org