SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ( १४ ) परिशिष्ट ९ परियम्म १ 'जहि जहि अनंताणंतयं मग्गिज्जदि तम्हि तरिह अजद्दण्णमणुक्कस्स अणंताणंतस्लेव गद्दणं' इदि परियम्मवयणादो | ३ १९ २ 'जद्दण्णअणंताणंतं वग्गिज्जमाणे जद्दण्णअणंताणंतस्स हेट्टिमवग्गणट्टाणेहिंतो उवरि अनंत गुणवग्गट्टाणाणि गंतॄण सव्वजीवरासिवग्ग सलागा उप्पज्जदि' त्ति परियम्मे वुत्तं । ३ण च तदियवारवग्गिदसंवग्गिदासिवग्गसलागाओ देट्ठिमवग्गणट्ठाणेद्दितो उवरि परियम्मउत्त अनंत गुणवग्गणट्टाणाणि गंतॄणुप्पण्णाओ । ४ 'अनंतात विसए अजहण्णमणुक्कस्सअणताणतेणेव गुणगारेण भागद्दारेण विहोदव्वं' इदि परियम्मवयणादो | ५ 'जत्तियाणि दीवसागररूवाणि जंबूदीवछेदणाणि च रूवाद्दियाणि' त्ति परिमसुते सह विरुज्झइ । ६ जं तं गणणा संखेज्जयं तं परिम्यमे वृत्तं । भाग पृष्ठ ७ 'जम्हि जहि असंखेज्जासंखेज्जयं मग्गिज्जदि तम्हि तम्हि अजहण्णमणुकस्सअसंखेज्जासंखेज्जस्सेव गद्दणं भवदि' इदि परियम्मवयणादो । ८ 'अट्ठरुवं वग्गिज्जमाणे वग्गिज्जमाणे असंखेज्जाणि वग्गट्टाणाणि गंतॄण सोहम्मीसाणविक्खंभसूई उप्पज्जदि । सा सई वग्गिदा णेरइयविक्खंभसूई हवदि । सा सई वग्गिदा भवणवासियविक्खंभसूई हवदि सास वग्गिदा घणंगुलो हवदि' त्ति परियम्मवयणादो । १३ ण च परियम्मेण सह विरोहो, तस्स तदुद्देसपदुष्पायणे वावारादो । १४. परियम्मदो वग्गत्तसिद्धी, तस्स तेडक्काइय अद्धच्छेदणएहि अयंतियत्तादो । ० पिंडिया उत्तं च पिंडियाए १ लेस्ला य दव्व-भावं कम्मं णोकम्ममिस्सयं दव्वं । जीवस्त भावलेस्ला परिणामो अप्पणो जो सो ॥ ११ वर्गणात्र १ कथमेतदवगम्यते ? वर्गणासूत्रात् । किं तद्वर्गणासूत्रमिति चेदुच्यते Jain Education International For Private & Personal Use Only ३ २४ ३ २४ ३ १३४ ९ पदांसं अवहारकालपरूवयगाहा सुत्तादो वा परियम्मपमाणादो वा जाणिज्जदे । ३ २०१ १० परियम्मादो असंखेज्जाओ जोयणकोडीओ सेढीए पमाणमवगद मिदि चे ण, पदस्स सुत्तस्स बलेण परियम्मपवृत्तीदो । ११ परियम्मवयणादो । १२ परियम्मवयणादो । ३ २५ ३ ३६ ३ ९९ ३ १२७ ३ २६३ ३ ३३७ ३ ३३८ ३ ३३८ ३ ३३९ २ ७८८ १२९० www.jainelibrary.org
SR No.001397
Book TitleShatkhandagama Pustak 03
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1941
Total Pages626
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy