SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५८ षट्खंडागमकी प्रस्तावना जहांतक कि चित्रान्तरंगंडिका नहीं आती। फिर चित्रान्तरगण्डिकाका परिचय इस प्रकार प्रारम्भ किया गया है 'चित्रा अनेकार्थाः, भन्तरे ऋषभाजिततीर्थकरापान्तराले गण्डिका: चित्रान्तरगाण्डिकाः। एतदुक्तं भवति-ऋषभाजितीर्थकरान्तराले ऋषभवंशसमुद्भूतभूपत्तीनां शेषगतिगमनम्युदासेन शिवगतिगमनानुत्तरोपपातप्राप्तिप्रतिपादिका गण्डिकावित्रान्तरगण्डिकाः। तासां च प्ररूपणा पूर्वाचायरेवमकारि-इह सुबुद्धिनामा सगरचक्रवर्तिनो महामात्योऽष्टापदपर्वते सगरचक्रवर्तिसुतेभ्य आदित्ययशःप्रभृतीनां भगवदृषभवंशजानां भूपतीनामेवं संख्यामाण्यातुमपक्रमते स्म । आह च " आइच्चजसाईणं उसमस्स परंपरानरवईणं । सयरसुयाण सुबुद्धी इणमो संखं परिकहेइ ॥५॥ आदित्ययशःप्रभृतयो भगवन्नामेयवंशजास्त्रिखण्डभरतार्द्धमनुपाल्य पर्यन्ते पारमेश्वरीं दीक्षामाभगृह्य तत्प्रभावत: सकलकर्मक्षयं कृत्वा चतुर्दश लक्षा निरन्तरं सिद्धिमगमन् । तत एकः सर्वार्थसिद्धौ, ततो भूयोऽपि चतुर्दश लक्षा निरन्तरं निर्वाणे, ततोऽप्येकः सर्वार्थसिद्धे महाविमाने | एवं चतुर्दशलक्षान्तरितः सर्वार्थसिद्धावकैकस्ताबदतब्यो यावत्तेऽप्येकका असंख्यया भवन्ति । ततो भूयश्चतुर्दश लक्षा नरपतीनां निरन्तरं निर्वाणे, ततो द्वौ सर्वार्थसिद्धे । ततः पुनरपि चतुर्दश लक्षा निरन्तरं निर्वाणे । ततो भूयोऽपि द्वौ सर्वार्थसिद्धे । एवं चतुइंश लक्षा २ लक्षान्तरितौ द्वौ २ सर्वार्थसिद्धे तावद्वक्तव्यो यावत्तेऽपि द्विक २ संख्यया असंख्यया भवन्ति । एवं त्रिक २ संख्यादयोऽपि प्रत्येकमसंख्येयास्तावद्वक्तव्याः यावनिरन्तरं चतुर्दश लक्षा निर्वाणे । ततः पत्राशत्सर्वार्थसिद्धे। ततो भूयोऽपि चतुर्दश लक्षा निर्वाणे । ततः पुनरपि पञ्चाशत्सासिद्धे। एवं पञ्चाशत्संख्याका भपि चतु ईश २ लक्षान्तरितास्तावद्वक्तव्या यावत्तेऽप्यसंख्यया भवन्ति । उक्तंच "चोइस लक्खा सिद्धा णिवईणेको य होइ सबढे। एवेकेके ठाणे पुरिसजुगा होंतिऽसंखेज्जा ॥१॥ पुणरपि चौदस लक्खा सिद्धा निम्वईण दो वि सम्बट्रे। दुगठाणेऽवि असंखा पुरिसजुगा होतिं नायव्वा ॥२॥ जाव य लक्खा चोद्दस सिद्धा पण्णास होतिं सबढे। पन्नासट्टाणे विउ पुरिसजुगा होतिऽसंखेज्जा ॥३॥ एगुत्तरा उ ठाणा सबढे चेव जाव पन्नासा । एकेकंतरठाणे पुरिसज़ुगा होति असंखेज्जा ॥ ४ ॥ इत्यादि। इसका तात्पर्य यह है कि ऋषभ और अजित तीर्थंकरोंके अन्तराल कालमें ऋषभ वंशके जो राजा हुए उनकी और गतियोंको छोडकर केवल शिवगति और अनुत्तरोपपातकी प्राप्तिका प्रतिपादन करनेवाली गंडिका चित्रान्तरगंडिका कहलाती है। इसका पूर्वाचार्योंने ऐसा प्ररूपण किया है कि सगरचक्रवर्तीके सुबुद्धिनामक महामात्यने अष्टापद पर्वतपर सगरचक्रीके पुत्रोंको भगवान् ऋषभके वंशज आदित्ययश आदि राजाओंकी संख्या इस प्रकार बताई-उक्त आदित्ययश आदि नाभयवंशके राजा त्रिखंड भरतार्धका पालन करके अन्त समय पारमेश्वरी दीक्षा धारण कर उसके प्रभावसे सब कर्मोंका क्षय करके चौदह लाख निरन्तर क्रमसे सिद्धिको प्राप्त हुए और Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001396
Book TitleShatkhandagama Pustak 02
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1940
Total Pages568
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy