SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ...................... १, १, १३१.] संत-परूवणाणुयोगदारे दंसणमग्गणापरूवणं [३७९ चक्षुषा सामान्यस्यार्थस्य ग्रहणं चक्षुर्दर्शनम् । अथ स्याद्विषयविषयिसम्पातसमनन्तरमाद्यग्रहणमवग्रहः । न तेन बाह्यार्थगतविधिसामान्यं परिच्छिद्यते तस्यावस्तुनः कर्मत्वाभावात् । अविषयीकृतप्रतिषेधस्य ज्ञानस्य विधौ प्रवृत्तिविरोधात् । विधेः प्रतिषेधाद् व्यावृत्तो गृह्यतेऽव्यावृत्तो वा ? आये न विधिसामान्यग्रहणं प्रतिषेधेन सह विध्युपादानात् । द्वितीये न तद्धि ग्रहणं विधिप्रतिषेधो भयग्रहणे तस्यान्तर्भावात् । न बाह्यार्थगतप्रतिषेधसामान्यमपि परिच्छिद्यते विधिपक्षोक्तदोषदूषितत्वात् । तस्माद्विधिनिषेधात्मकबाह्यार्थ चक्षुके द्वारा सामान्य पदार्थके ग्रहण करनेको चक्षुदर्शन कहते हैं । शंका-विषय और विषयोके योग्य संबन्धके अनन्तर प्रथम ग्रहणको जो अवग्रह कहा है। सो उस अवग्रहके द्वारा बाह्य अर्थमें रहनेवाले विधि-सामान्यका ज्ञान तो हो नहीं सकता है, क्योंकि, बाह्य अर्थमें रहनेवाला विधि सामान्य अवस्तु है इसलिये वह कर्म अर्थात् ज्ञानका विषय नहीं हो सकता है। दूसरे जिस ज्ञानने प्रतिषेधको विषय नहीं किया है उसकी विधिमें प्रवृत्ति माननेमें विरोध आता है। इसलिये विधिका प्रतिषेधसे व्यावृत्त होकर ग्रहण होता है या अव्यावृत्त होकर ग्रहण होता है ? प्रथम विकल्पके मानने पर केवल विधिसामान्यका ग्रहण तो बन नहीं सकता है, क्योंकि, प्रतिषेधके साथ ही विधिका ग्रहण देखा जाता है। दूसरे विकल्पके मानने पर ऐसे ग्रहणका कोई स्वतन्त्र स्थान नहीं, क्योंकि, विधि और प्रतिषेध इन दोनोंके ग्रहणमेही प्रतिषेधसे अव्यावृत्त विधिका अन्तर्भाव हो जाता है। इसीप्रकार बाह्य अर्थमें रहनेवाले प्रतिषेधसामान्यका भी ग्रहण नहीं बन सकता है, क्योंकि, विधि पक्षमें जो दोष दे आये हैं वे सब यहां पर भी लागू पड़ते हैं। इसलिये विधि-निषेधात्मक द्रव्येषु चक्षुषी दर्शनं चक्षदर्शनम् । सामान्यविषय वेऽपि चास्य यद् घटादिविशेषाभिधानं तत्सामान्य विशेषयोः कथश्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणस्यापनार्थम् । उक्तं च निविशेष विशेषाणां ग्रहो दर्शनमुच्यते' इत्यादि । चक्षुर्वर्जशेषेन्द्रिय चतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शने न चक्षुर्दर्शनं, तदपि भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच अचक्षदर्शनिनोऽचक्षदर्शनलब्धिमतो जीवस्यात्मभावे भवति ।xx इदमुक्तं भवति, चक्षर प्राप्यकारि, ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीति |xx श्रोत्रादीन तु प्राप्यकारीणि, ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवन सह सम्बद्धमेव विषयं परिछिन्दन्तीयेतदर्शनार्थमात्मभावि भवति ! xx अवधेर्दर्शनमवधिदर्शनम् । अवधिदर्शनिनोवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलाब्धिमतो जीवस्य सर्वरूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु । यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगता संख्यया असंख्येया वा पर्याया विषयत्वेनोक्ताः ।xx ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति ज्ञानस्यैव तद्विषय वात् कथमिहावधिदर्शनविषयत्वेन पर्यायाः निर्दिष्टाः ? साधृतं, केवलं पर्यायरपि घटशरावोदश्चनादिभिर्मदादिसामान्यमेव तथा तथा विशिष्यते न पुनस्तेन एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः सामान्यं, गुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्ति । केवल सकलदृश्य विषयत्वेन परिपूर्ण दर्शनं, केवलदर्शनिनस्तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु च भवतीति । मनःपर्यायज्ञानं तु तथाविधक्षयोपशमपाटवान् सर्वदा विशेषानेव गृह्णदुत्पद्यते, न सामान्यम्, अतस्तदर्शनं नोक्तमिति । अनु. (अभि. रा. को. दंसणगुणप्पमाण.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy