SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ३६० ] छक्खंडागमे जीवद्वाणं चितियमचिंतियं वा अद्धं चिंतियमणेय मेयं च । मणपज्जवं ति उच्चइ जं जाणइ तं खु णर- लोए' ।। १८५ ॥ संपुष्णं तु समग्गं केवलमसवत्त-सष्व-भाव-विंदं । लोगालोग - वितिमिरं केवलणाणं मुणयन्त्रं ॥ १८६॥ इदानीं गतीन्द्रियकाय गुणस्थानेषु मतिश्रुतज्ञानयोरध्यानप्रतिपादनार्थमाह जिसका भूतकाल में चिन्तवन किया है, अथवा जिसका भविष्यकालमें चिन्तवन होगा, अथवा जो अर्धचिन्तित है इत्यादि अनेक भेदरूप दूसरेके मनमें स्थित पदार्थको जो जानता है उसे मन:पर्ययज्ञान कहते हैं । यह ज्ञान मनुष्यक्षेत्रमें ही होता है ॥ १८५ ॥ [ १, १, ११५. जो जीवद्रव्यके शक्तिगत सर्व ज्ञानके अविभाग प्रतिच्छेदों के व्यक्त हो जाने के कारण संपूर्ण है, ज्ञानावरण और वीर्यान्तराय कर्मके सर्वथा नाश हो जाने के कारण जो अप्रतिहतशक्ति है इसलिये समग्र है, जो इन्द्रिय और मनकी सहायता से रहित होनेके कारण केवल है, जो प्रतिपक्षी चार घातिया कर्मोंके नाश हो जानेसे अनुक्रम रहित संपूर्ण पदार्थोंमें प्रवृत्ति करता है इसलिये असपत्न है और जो लोक और अलोकमें अज्ञानरूपी अन्धकार से रहित होकर प्रकाशमान हो रहा है उसे केवलज्ञान जानना चाहिये ॥ १८६ ॥ अब गति, इन्द्रिय और कायमार्गणान्तर्गत गुणस्थानों में मतिज्ञान और श्रुतज्ञानके विशेष कथन करनेके लिये सूत्र कहते हैं Jain Education International पर्यायवचनः यथाऽधः क्षेपणमवक्षेपणं, इत्यधोगतभूयोद्रव्यविषयो ह्यवधिः । अथवात्रधिर्मर्यादा, अवधिना प्रतिबद्धं ज्ञानमत्रधिज्ञानम् । त रा. वा. १. ९, वा. ३. अवशब्दोऽधः शब्दार्थः, अव अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः । अथवा अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमध्यवधिः । यद्वा अवधानम् - आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः । नं. सू. प. ६५. १ गो. जी. ४३८. परकीयमनोगतोर्थो मन इत्युच्यते साहचर्यात्तस्य पर्ययणं परिगमनं मनः पर्ययः । स . सि. १९. मनः प्रतीत्य प्रतिसंधाय वा ज्ञानं मनः पर्ययः । त. रा. वा. १. ९. वा. ४. स मनःपर्ययो ज्ञेयो मनोन्नार्था (मन्यन्तेऽर्थाः ? ) मनोगताः । परेषां स्वमनो वापि तदालम्बनमात्रकम् ॥ त. लो. वा. १.९.७. परि सर्वतो भात्रे अवनं अवः । XX अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवः मनः पर्यवः सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः । अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः, भावेऽल् प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः सर्वतस्तत्परिच्छेद इत्यर्थः । xx अथवा मनःपर्यायज्ञानमिति पाठः ततः मनांसि मनोद्रव्याणि पर्येति सर्वात्मना परिच्छिनत्ति मनः पर्यायः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम् । नं. सू. पू. ६६. २ गो. जी. ४६०. जीवद्रव्यस्य शक्तिगतसर्वज्ञानाविभागप्रतिच्छेदानां व्यक्तिगतत्वात्संपूर्णम् । मोहनीय. वीर्यान्तरायनिरवशेषक्षयादप्रतिहतशक्तियुक्तत्वात् निश्चलत्वाच्च समयं । इंद्रियसहायनिरपेक्षत्वात् केवलं । घातिचतुष्टयप्रक्षयात् असपत्नम् । जी. प्र. टी. For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy