SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मंगलाचरणम् श्रीमत्परम-गम्भीर-स्याद्वादामोघ-लाञ्छनम् । जीयात् त्रैलोक्य-नाथस्य शासनं जिन-शासनम् ॥ १॥ सः श्रीमान् धरसेन-नाम-सुगुरुः श्रीजैन-सिद्धान्त-सद् वार्द्धिर्धर-पुष्पदन्त-सुमुनिः श्रीभूतपूर्वो बलिः । एते सन्मुनयो जगत्त्रय-हिताः स्वर्गामरैरर्चिताः । कुर्युर्मे जिनधर्म-कर्मणि मतिं स्वर्गापवर्गप्रदे ॥२॥ श्रीवीरसेन इत्याप्त-भट्टारक-पृथु-प्रथः । स नः पुनातु पूतात्मा वादि-वृन्दारको मुनिः।। ३ ।। धवला भारती तस्य कीर्ति च शुचि-निर्मलाम् । धवलीकृत-निःशेष-भुवनां तां नमाम्यहम् ॥ ४ ॥ भूयादावीरसेनस्य वीरसेनस्य शासनम् । शासनं वरिसेनस्य वीरसेन-कुशेशयम् ॥५॥ सिद्धानां कीर्तनादन्ते यः सिद्धान्त-प्रसिद्ध-वाक् । सोऽनाधनन्त-सन्तानः सिद्धान्तो नोऽवताच्चिरम् ॥ ६॥ १ श्रवणवेलगोल शिलालेख. नं. ३९ आदि। २ ब्रह्म. नेमिदत्तकृत आराधनाकथाकोष. पृ. ३५९ । ३-४ संस्कृत महापुराण उत्थानिका । ५-६ जयधवलान्तर्गत | Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy