________________
सुमइलाह- चरियं
कुमारादेशतो देश-पुर-जाति- कुलादिकम् । पान्थ - वृत्तान्त-संयुक्तं सर्वं सुमतिरब्रवीत् ||३४२२|| अमुं वृत्तान्तमाकर्ण्य भूपतिस्तुष्टमानसः । ददौ कन्यां कुमाराय कुमारोऽप्युदवाह ताम् ||३४२३||
भूभुजा कृत-सत्कारः करीन्द्रादि-प्रदानतः । रत्नवत्या समं भोगान् बुभुजे भूप- नन्दनः || ३४२४|| अन्यदा प्रहितः पित्रा प्रतीहारः कृतानतिः । कुमारस्यापयामास लेखं तं सोऽप्यवाचयत् ॥ ३४२५ ।। स्वस्ति श्री मणिमन्दिरात् पुरवरात् प्रालेय शैलोन्नत-, प्राकाराग्र- निषन्न - खेचरवधू निध्यात सौधाद्भूतान् । श्रीमान् राजमृगाङ्क-भूपतिरति प्रोत्तुङ्ग - देवाश्रये, श्रीमत्पद्मपुरे कुमारतिलकं श्रीराजसिंहं मुदा || ३४२६|| सोत्कण्ठं परिरभ्य जल्पति यथाऽस्माकं समुज्जृम्भते, क्षेमः किन्तु भवदियोग-विधुरा कंष्टेन चेष्टामहे । वल्गदार्द्धक- वर्द्धितोज्जवलधियः संप्रत्यसंगस्थिति वाञ्च्छा मोचयमेत्य सत्वरमतस्त्वंराज्यमङ्गीकुरु || ३४२७|| तो रायसिंह - कुमरो सविणयमापुच्छिऊण पउम - निवं । करि-रह- तुरंग - पायक्क-चक्क - टिविडिकिओ चलिओ || ३४२८।। पत्ती पुरं पविडो सहरयणवईए गयगओ तत्थ । इंद व्व सईए सुरपुरम्मि एरावणारूढो ||३४२९||
४८५
पणमइ गुरुण चलणे सिर चुंबिय महियलो वहू - सहिओ । अहिदिओ य तेहिं आसीसादाणपुव्वमिमो ||३४३०|| राया रायमयंको चिंतइ कुमरं निवेसिउं रज्जे । ववगय-सयल - वियप्पो संपइ धम्मुज्जमं काहं ||३४३१|| अह पणमिऊण उज्जाणपालओ विन्नवेइ नरनाहं । उज्जाणे संपत्ती सूरी गुणसायरो नाम ||३४३२|| मज्झ अहो अणुकूलं दिव्वं जं आगओ गुरू समए । इय चिंतिऊण रज्जम्मि रायसिंहं सुयं ठवइ ||३४३३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org