________________
बिइओ पत्थावो
एत्थंतरे खयरेसरेण भणियं- 'भयवं ! तुम्ह दंसणमेत्तेणावि पणहो 'सोग-संतावो मे, विहसियं हियएण, तुम्ह मुहकमल-पलोयण-लालसाण लोयणाण सोको वि परिओसो संजाओ जो कहिउं पि न तीरइ. ता किमत्थि तुम्हाणं मम य पुव्वभविओ को वि संबंधो न व ?' ति ।
गुरुणा वागरियं-अस्थि । खयरेसरेण वुत्तं-करेह तक्तहणेणाणुग्गहं । मुणिणा वागरियं-निसामेह ।
भारहे वासे कुसत्थल-संल्लिवेसे विसिह-रूव-लावन्नावगनियमयणो 'मयणो नाम कुलपुत्तओ । तस्स बालत्तणओ वि पढियसिद्धविज्जाओ 'दोन्नि भज्जाओ | पढमा चंडा, अवरा पयंडा | तासिं च कलहं पेच्छिऊणं पयंडा ठविया समीववत्ति-गामंतरे | कओ मयणेण तासिं समीवावत्थाण-दिण-नियमो । एगया केणइ कारणेण पयंडाए समीवे दिणमहिगमेगं ठाऊण गओ चंडा-समी सो । तओ तीए चंडकोवावेस-वस-विसप्पंत-भिउडि-भीम-भालवटाए घरे पविसंतस्सेव तरस पक्खित्तं मुसलमभिमुहं । तं समागच्छंतं पेच्छिऊण सत्तह-पयाई
ओहडिऊण ठिओ मयणो । 'तं भूमिं पत्तं मुसलरूवं मत्तण जाओ भीमभुयंगमो । सो पहाविओ मयणाभिमुहं । पलाणो भीयमणो मयणो पच्छाहुत्तं । अंतरा नइ-पुलिणम्मि भुयंगममासन्नं पेच्छिऊण पक्खित्तमुत्तरिज्जं । विलग्गो तत्थ भुयंगमो खणं । पत्तो पयंडाए घरं मयणो । दिहो अणाए सासाऊरिय-हियओ भयभंत-नयणो, भणिओ य'अज्जउक्ष ! किमेवं आउलो व्व लक्खीयसि ?' सिहो य तेण सकोवचंडा-पक्खित्त-मुसल-वुत्तंतो । तीए हसिऊण वुत्तं- एत्तियमेत्तं चेव ते भय-कारणं ? ता मुंच भयं । विम्हिओ मयणो । ताव फडाडोव-भयंकरो भक्णंगणमागओ भुयंगमो दिहो अणाए । सरीरमुव्वदृमाणीए उव्वदृणवट्टीओ खित्ताओ तयभिमुहं । जायाओ ताओ नउलरूवाओ । 'रुद्धो समंतओ नउलेहिं भुयंगो । तं खणेण खंडाखंडि काऊण गया दिसोदिसं नउला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org