SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४७१ सुमइनाह-चरियं लिवि-गणिय-प्पमुहाओ सउणरुयं ताओ तेण गुरुपासे । बावत्तरी कलाओ अकिलेसेणेव गहियाओ ||३२४६।। मइसार-मंति-पुत्तो सुमई नामेण तस्स पिय-मित्तो । नीसेस-कला-कुसलो बालत्तणओ वि संजाओ ||३२४७।। संपत्तो तारुघ्नं कुमरो लायन्न-लच्छि-परिपुल्नं । जं तरुणी-लोयण-छप्पयाण पंकेरुह-वणं व ||३२४८।। तइंसणूसुयाओ मग्गं रमणीओ पेच्छमाणीओ । नयणेहिं कुणंति निहित्त-नील-नलिणोवहारं व ॥३२४१।। तस्स भमिरस्स दंसण-सतण्ह-तरुणीण सहइ वयणेहिं । गयणं गवक्ख-निक्खंतरहिं ससि-लक्ख-निचियं व ॥३२५०।। गायंति थुणंति निहालयंति इायंति तं मइच्छीओ । तहवि मणागं पि मणं मुणि व्व न कुणइ इमो तासु ||३२५१।। अन्न-दिणम्मि कुमारो मित्तेण समं विणिग्गओ बाहिं । वाहिय-विविह-तुरंगो सहयार-तलम्मि वीसंतो ||३२५२।। दहुं पहियं पुच्छइ कत्तो वा कत्थ वा तुमं चलिओ । भमिरेण तए दिडं सूयं व अच्छेरयं किंचि ? ||३२५३।। पहिओ पणामपुव्वं उवविसिऊणं पुरो पयंपेइ । पसरंत-दंत-किरणेहिं हार-नियरं व विकिरंतो ||३२५४।। कुमार ! श्रूयतां । अस्ति प्रशस्त-समस्त-वस्तु -वास्तुभूतं भूतलालङ्कार-कल्पं कल्पद्रुमोपमान-मानवं नवयौवनाभिराम-रमणीरमणीयं मणीयमान-कनककलश-भूषणैः फणैरिव शेषस्याशेष-विशेषविलोकन-कुतूहले न भुवनमूलादिनिर्गतैः सहससङ्ख्येर्देवकुलैः संकुलं कुलभवनं सकल-पद्यानां पद्मपुरं नाम नगरं । असमलवलिराजीराजिता मन्दमन्दानिलवल-दल-कान्ताः सम्भृतालीहितार्थाः । पृथुल-कुच-मनोज्ञाः कस्य लोकस्य न स्युवनभुव इव भूरि प्रीतये यत्र नार्यः ॥३२५५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy