SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४४० सिरिसोमप्पहसूरि-विरइयं सोऊण मण-पसाओ तुम्ह ममोवरि न विहडए चेव । न कयावि नियय-मेरं लंघइ रयणायरो नूणं ||३०२५।। रना भणियं- कुमार । संपयं इणमेव पत्तयालं जहा कणगप्पहाए कुमरीए कीरउ करग्गहणं । कविंजलाए भणियं- सोहणं भणइ देवो । कुमरेण वुत्तं- जुत्तमेव जाणंति वोत्तुं महापुरिसा । केवलं ससिलेहापमुहाओ पुच्छसु इमाओ । रन्ला भणियं- कविंजले ! उचियमाह कुमारो जओ पुव्वं पि कलहंतीओ दीसंति, ता इमाओ पुच्छमरिहंति | कविंजलाए समीवमुवसप्पिऊण भणिया ससिले हा- भद्दे ! पढम-घरिणी तुम कुमारस्स, ता अणुमन्नसु रायधूयं । तीए भणियं- किमहं निवारेमि ? | किं वा ममं पुच्छिऊण एयाओ वि परिणीयाओ, ता किंपि जं मणस्स रोयइ तं करेउ ति । ततो भणिया विज्जुलेहा । तीए भणियं- जं अज्जउत्तस्स बहुमयं तं ममावि बहुमयं चेव | नाहं अज्जउत्तस्स पडिकूलभासिणी । तओ पुट्ठा से द्विधूया | तीए लज्जावस-खलंतक्खराए वुत्तं अव्वत्त-सई- किमहं जाणामि ? केवलं जं इमाण दोण्हं पि अणुमयं तं मे मत्थयस्सोवरि ति। पहह-मुहपंकयाए कविंजलाए भणिओ राया- देव ! सव्वाहिं पि बहुमल्लियं कणगप्पहाए कुमरीए करग्गहणं । तत्तो हरिसियमणेणं तहा सव्वासिं पि तुम्हाण साहारणो एस भत्ता, अओ परोप्परं परिचत-चित्तसंतावाहिं तुब्भेहिं पिया विव वट्टियव्वं । अन्नं च अओ उडे तुम्हे सव्वाओ मज्झ धूयाओ । होउ चउत्थी अहिणी एसा कणगप्पहा तुम्ह ||३०२६।। एवं जंपतेणं गुणधरो पूइओ नरिंदेणं । ताओ चिय सव्वाओ वत्थाभरणाइ-दाणेण ||३०२७।। रन्ना विसज्जिओ सो गओ सभज्जो गुणधर-कुमारो । कणयमय-खंभ-कलिए राय-समप्पिय-वरावासे ||३०२८|| संवच्छरिय-विणिच्छिय-पहाण-लग्गे गुणधरो रना । परिणाविओ महा-वित्थरेण कणगप्पहं धूयं ||३०२१।। दिन्नं च रन्ना तीए पसत्थ-वत्थ-कणग-रयणालंकाराइ पभूयं, कुमारस्स वि दिन्नं सहरसं करिवराणं सहस्सं रहाणं अणेग-गामागर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy