SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं चोरा समागया झत्ति अज्जउत्तो चउद्दिसं तेहिं । पहरिउमारद्धो तो अहं पि भय-संभमुब्भंता ||२८४१|| नट्ठा कहेण इहं समागया अह समग्ग-सयण- गणो । सोउं इमं महंतं संपत्ती सोग-संतावं ||२८४२ || विलवइ कुबेरदत्तस्स गुण-गणं निय-मणम्मि सुमरंतो । सुपुरिस-चूडामणिणो पिच्छ अह ! केरिसं जायं ? ||२८४३ || हयविहि हयास निग्धिण कीस तए तस्स कयमिणं वसणं । एसा वि कित्तणिज्जा अभग्गवंताण धूरि वंछा ||२८४४ || इच्चाइ विलविऊणं संठविउं देविला मिउ-गिराहिं । खित्ता रसोइहरए बोडित्ता मत्थयं तीए || २८४५|| तो खिन्न - सव्व गत्ता मसिमलिणिय-वत्थ- हत्थ - पायतला । कालं गमेइ दुक्खत्त- माणसा देविला बाढं ||२८४६ || ४१५ इओ य पडिनियत्ता ते वंठा विसंठुलं कुबेरदत्त - सुन्नं सगड पेच्छिऊण 'अहो ! चोर- विलसियमेयं' ति विसन्नचित्ता गया सनयरं, सिहं जहाइडं सिट्ठिणो । विसन्नो सो । कुबेरदत्तो वि अंधकूवे पक्खित्तो पंचनमोक्कार - प्पभावेण अक्खय सरीरो निवडिओ नीर- मज्झे । उत्तरिऊण ठिओ तस्स एग - देसे । बीय-दिणे समागओ तत्थ सुगुत्त - सत्थवाहो । आवासिओ तत्थ पएसे । तओ कूवाओ सलिलमागरिसिउं पवत्ता सत्थपुरिसा भणिया कुबेरदत्तेण - भो भो ! नित्थारह ममं इमाओ कूवाओ । नायत्तंत समागओ तत्थ सत्थवाहो । नित्थारिओ तेण, नीओ नियावासं, पुट्ठो य सायरं-भद्द ! संसारे व्व दुत्तरे कहं अंध- कूवे निवडिओ तुमं ? | तेण वुत्तं- तण्हाभिभूओ जलमायडुंतो निवडिओऽहमित्थ । पडिवन्नो पुत्तो त्ति सत्थवाहेण, काराविओ न्हाण-भोयणाईयं, नियंसाविओ महामुल्ल - दुगुल्ल-जुयलं धरिओ अप्पणी पासे । - Jain Education International अन्नया कुबेरदत्तेण भणिओ सत्थवाहो - जइवि तुह तायनिव्विसेसस्स समीवे वट्टमाणस्स मे मण- निव्वुइ तहा वि मह विरहे अम्मा- पियरो दुक्खं जीवंति त्ति । ता विसज्जेसु मं । विसज्जिओ सत्थवाहेण गओ स-नयरं । आनंदियाणि जणणि-: -जणया । कयं वदावणयं । मिलिया सयण वग्गा । कमेण समागओ निय-धूयं गहाय For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy