SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३३२ 110 111 सिरिसोमप्पहसूरि-विरइयं महतो निब्बंधो सूरसेणस्स । सो य तेण धिप्पमाणो कहवि वाजेण मए पेसिओ । ता एवंविहं एयं वत्थु ति निवेईयं देवरस । रक्खियन्वो पयत्तेण सूरसेणाओ एसो । एवं भणिऊण उवणीया नाम-मुद्दा कंबल-रयणं च । जयवम्म-पुत्तो मे भाइणिज्जो एसो ति तुहो राया । सुह चिंतियं मए जं न एवं उदार-विनाण-वंतो वाणियगो होइ त्ति चिंतिऊण भणियं रना- भो सिहि ! संदिसह तस्स सिद्विणो जहा साहुकयं जमेवं एवंविहं वुत्तंतं जाणावियं । अलं च संपइ कुमारं पइ सूरसेण-संरंभेण | सव्वहा जम्ममोचियं तं अहमित्थ काहं ति सद्दाविओ देवप्पसाओ । दिहो रन्ना । अणुहरइ जयवम्मरस त्ति आणंदिओ राया । पयासियं जणे सव्वमेयं । दिनाओ कन्नगाओ । वत्तो वीवाहो । एत्थंतरे समागया सूरसेण-पेसिया अहिमरा कइवय-दिणेहिं । उज्जाणे गयस्स कुमारस्स मालागारच्छलेण दुक्ला एए । सूरसेणो कुद्धो ति आसने जंपियमिमेहिं । कुमारो वि दुक्को इमाणं | पाडिया एए । एसो वि लदो दाहिण-भुय-प्पहारेण । एयं सोऊण आगओ राया । अद्धवावाईया अहिमरा । किमे एहिं खुडेहिं वावाईएहिं ति वारिया कुमारेण | अभयं दाऊण पुहा रन्ना- फुडं साहह केण पउत्ता तुब्भे ? त्ति । सूरसेणेण त्ति साहियं अहिमरेहिं । जणय-वेरिओ त्ति कुविओ कुमारो । विन्नत्तो णेण पुन्नचंदो-देहि मे विक्खेवं जेण निज्जाएमि जणयवेरं । पुन्नचंदेण वुत्तं-सयमेव गच्छामि किमेत्थ विक्खेवेण । सोहण-दिणे निग्गओ राया । पत्तो अणवरय-पयाणेहिं कंपिल्लं । आसनेण भणिओ सूरसेणो-'रज्जं मोत्तूण धम्मं करेहि' त्ति । न इच्छियमिणं सूरसेणेण । जाओ संगामो | महाविमद्देण जिओ सूरसेणो | गाढप्पहार-पीडिओ मओ य । अंगीक यं रज्जं देवप्पसाएण । ठवियाओ पुव्व-नीईओ । आणंदियाओ पयाओ । वसीकया पच्चंत-सामंता । जाओ महाराओ देवप्पसाओ । सहावेण चेव दयावरो न हिंसए जीवे ।। अन्नया नयरस्स ईसाण-भाए उग्गमंत-रवि-सहस्स-पहाण-पुरो व्व भासुरो दिहो उज्जोओ । रन्ना किमेयं ति जाणणत्थं पेसिओ पडिहारो | सो वि गंतूण आगओ साहेइ- देव । अज्ज कुसुमकरंडउज्जाणे दमसारस्स मुणिणो समुप्पन्नं केवलनाणं । अवयरिया तत्थ तियसा । एस ताण समुज्जोओ । पहाए तस्स केवलिणो चलणारविंढ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy