SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ૨૨૬ सिरिसोमप्पहसूरि-विरइयं नागिंदस्स धरणस्स छ सामाणिय-सहस्सा, विमाणमाणं पंचवीस - जोयण-सहस्साई । एवं असुरिंद-वज्जाणं भवणवासि-इंदाणं नवरं दाहिणिल्लाणं असुराणं ओघसरा घंटा | उत्तरिल्लाणं महोघसरा | नागाणं मेघसरा । सुवन्नाणं हंससरा | विज्जूणं कुंचसरा । अग्गीणं मंजुसरा । दिसाणं मंजुघोसा । उदहीणं सूसरा । दीवाणं महुरस्सरा । वाऊणं नंदिसरा | थणियाणं नंदिघोसा | चउसही सही खलु छच्च छच्च सहस्सा उ असुर-वज्जाणं । सामाणिया उ एए चउग्गुणा आयरक्खाओ ||१४०३।। पाहिणिल्लाणं पायत्ताणीयाहिवई भद्दसेणो । उत्तरिल्लाणं दक्खो । वाणमंतरा जोइसिया वि एवं चेव, नवरं चत्तारि सामाणिय-सहस्सा, विमाणं सहस्स जोयणाई । घंटा दाहिणाणं मंजुसरा, उत्तराणं मंजुघोसा । चंदाइच्च-पमुहाणं जोइसियाणं सुरसर-निग्घोसाओ घंटाओ । एवं सव्वे मेरुम्मि इंति । अच्चु इंदो आभिओगिए आणवेइ- जिण-जम्ममज्जणोवगरणाई आणेह । ते वि 'सोवनियाणं रुप्पमयाणं रयणमयाणं सुवन-रुप्पमयाणं सुवन-रयणमयाणं रुप्प-रयणमयाणं भोमाणं कलसाणं भिंगाराणं दप्पणाणं रयणकरंडगाणं थालाणं पाईणं सुप्पइहाणं पुप्फचंगेरीणं पत्तेयं पत्तेयं अहुत्तर-सहरसं विउव्वंति । कलसे भिंगारे य घेत्तूण खीरसमुदं वच्चंति । तत्थ खीरोयं उप्पलाईणि य गिण्हंति । पुक्खरोयस्स मागहाईणं तित्थाणं गंगाईणं महानईणं पउमाईणं च दहाणं उदयं मट्टियं पउमाईणि गिण्हंति । चुल्लहिमवंत-पमुहाणं कुलपव्वयाणं नंदणाईणं च वणाणं सव्वोसहि-पुप्फगंध-वर-सिद्धत्थए गिण्हति' मेरुमत्थयमूविंति । अह अच्चइंदो दसहिं सामाणिय-सहस्से हिं तेत्तीसाए तायत्तीसेहिं चउहिं लोगपालेहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं चत्तालीसाए आयरक्ख-देव-सहस्सेहिं परिवुडो परिमलमिलं त-मत्तालि-जाल-परिगय-पारियाय-पमुह-सुरम-कुसुमंजलिं मोत्तूण चंदण-चच्चिएहिं मंदारमालुम्मालिएहिं सुरहि-वारि-पडिपुने हिं पुव्ववनिय-कलसे हिं भिंगारेहिं य तित्थयरं अभिसिंचइ । तम्मि अभिसेय-समए ठिया सुरवरा, के वि भिंगार-गुरुकलस-दप्पण-करा | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy