SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ૨૪ सिरिसोमप्पहसूरि-विरइयं आभिओगि आणवेइ । अप्पमाण-मणि-दिप्पमाणं विमाणं निम्मवेहि त्ति । सो वि चक्खुमंतं व गवक्खेहिं, बाहुमंतं व कणय-ज्डाएहिं, दंतुरं व रयण-वलभीहिं, रोमंचियं व कंचण-कलसेहिं, लक्ख-जोयण-वित्थारं पंच-जोयण-सय-तुंगं तं विउव्विऊण सक्कस्स विन्नवेइ । सक्को वि समं अहहिं अग्गम हिसीहिं चउरासीएहिं सामाणिय-सहस्से हिं, तेसिं च चउगुणेहिं अंगरक्खेहि, तेत्तीसाए तायत्तीसेहिं, तिहिं परिसाहिं, सत्तहिं अणियाहिवइहिं, सत्तहिं अणिएहिं, चउहिं लोगपाले हिं परिवुडो तं विमाणमारुहइ । अन्ले सिं च देवाणं बहहिं विमाणेहिं परिवारियं तं विमाणमाणंदं नंदी-निनाय-पूरियं बरं सोहम्मकप्पस्स मज्झेण उत्तराभिमुहमुत्तरंतं, असंखे दीव-समुद्दे समुल्लंघिऊण पत्तं नंदीसर-दीवं । तत्थ य दाहिण-पुव्वे रइकर-वर-पव्वयम्मि सुरवइणा सत्थं व सुमइणा तं संखित्तं झत्ति निम्मवियं पत्तं अउज्झाए, सक्को वि तेण विमाणेण दिणमणि व्व मेरुं जिण-जम्म-भवणं पयाहिणीकरेइ । ईसाण-कोणे ठविऊण तं गओ भयवओ समीवं, पणमिऊण तं थोउं पवत्तोकारुण्णामय-पूर-पूरिय-मणो मुत्तूण सव्वुत्तमं, सग्गं उद्धरिउं जणं भव-महा-कूवार-मज्जंतयं । ओइलो तुममित्थ जं अवगयं तं अप्प-कज्जुज्जम, वज्जित्ता परकज्ज-सज्ज-हियया जायंति संतोजणा ।। १३१४|| मन्ने चक्खु-सहस्स-मज्झ सहलं जं सव्व-तेयस्सिरी, संकेयावसहं सहाव-सुहयं रूवं निरुवेमि ते । निस्सीमं पुण पव्वणींद-किरणुक्वेराभिरामं गुण ग्गामं थोउमणो महामि भयवं ! जीहा-सहरसं मुहे ||१३१५|| अहं खु सोहम्मवई सुरिंदो पुत्तरस ते जम्म-महूसवत्थं समागओ, ता तुमए न देवि ! भयं विहेयम्वमिमं भणंतो नमसए देविमिमीइ देइ ओसोअणिं, तीइ समीव-देसे 'मिल्हेइ सामि-प्पडिरूवयं च, सो पंचरूवाई सयं करेइ । एक्वेण गिण्हेइ जिणं करेहिं अलेण पिहम्मि वहेइ छत्तं । पासेसु दोहिं चमरे धरेइ परेण वज्ज पुरओ करेइ ।।१३१६।। ता तूर-संघाय-निनाय-रुद्ध नहंगणो वग्गिर-देव-वग्गो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy