________________
१४॥
सुमइनाह-चरियं तस्स पच्चासन्न-रने एगम्मि पायवे सुय-जुयलमत्थि । तस्स पच्छिम-वए जाओ अहं सुओ । तं च वुहृत्तणओ अंधलयंति । अहमेव आणेऊण तरस देमि चूणिं । कयाइ चूणियाणयणत्थं गहण-तावसासमे कुलवइणा तावसाणं वक्खाणिज्जंतं सुयं मए जहा- 'अत्थि समुद्द-मज्ो एगसिंगपव्वयस्स पाए पुव्व-दिसाभाए अमर-निम्मिया"ऽमयरसाहारो सहयारो | सो य सयाफलो । तस्स एगं पि फलं जो भक्खइ तस्स नासंति सव्ववाहिणो न जायए जरा य मच्चू य । तं च सोच्चा चिंतियं मए'चूयफलमेगं आणेऊण देमि जणणि-जणयाण जेण पुणण्णव-सरीराई जायंति' । गओ हं तत्थ , दिहो चूयडुमो, गहियं अंबय-दुगं, आगच्छंतो परिस्संत-गत्तो पडिओ एत्थ नीर | जीवाविओ य तुमए निक्कारणवच्छलेण | अओ गिण्हसु एगमंबयं । बीयं पुण उवणइस्सं जणणिजणयाणं ति । सत्थवाहेण वि विम्हओप्फुल्ल-लोयणेण गहियं एगमंबगं । आपुच्छिऊण गओ सुओ स-हाणं । चिंतियं सत्थवाहेण जहा
'ते च्चिय जयम्मि धन्ना तेसिं चिय भमइ तिहुगणे कित्ती । ___अवमन्निय-निय-कज्जा पर-कज्जे जे पयहति ।।८५३।।
ता एटमंबयं निय-नरवइणो दाऊण बहजणस्स य उवयारं करेमि'त्ति धरियं पयत्तेण | उत्तिन्नो गंभीरयपट्टणे । पुणो वि काऊण सत्थ-सामग्गिं चलिओ निय-पुराभिमुहं । पत्तो कायंबरिं अडविं | आवासिओ तत्थ सत्थो, आगया भिल्ल-धाडी । पवर-पाइक्कचळ-परिगओ [सत्थवाहो वि सम्मुहमुवढिओ । एत्थंतरे पढियं मागहेण
'जो गुरु-देव-चलण-सरसीरुह-सेवा-चंचरीयउ,
-पर-उवयार-करण-वावार-पवित्तिय-नियय-जीयउ । पिविखवि सबर-सेन्नु सन्नद्धउ अचलिय-सत्त-संगउ |
सो वर-सत्थवाहु धणदत्तु जि नंदउवायचंगउ ||८५४|| एयं सोऊण भणियं भिल्लवइणा - रे रे ! मह सरीर-देहेण साविया तुब्भे मा पहरह' । ठिया चित्त-लिहिय व्व भिल्ला । पेसिओ भिल्लवइणा दुओ जहा— 'भद्द ! जाणाहि को एस धणदत्तो ? किं सो इमो परोवयार-संपायगो, मह दइया-जीविय-दायगो ?' ति । दएण जाणिऊण कहियं भिल्लवइणो- 'सो चेव एसो त्ति ।' 'हा अकज्जं अकज्ज' भणंतेण विमुक्काउहेण पणमिओ सत्थवाहो पल्लिनाहेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org