________________
१०६
संस्कृत
नमस्
नापि
नास्ति
नितराम्
नित्यम्
नु
नैव
नो
परस्परम्
पश्चात्
पार्श्वे
पुनः
पुरतस्
पुरस्
पूर्वम्
प्रगे
प्रत्यक्षम्
प्रभूतम्
प्रायस्
प्रेत्य
बहिस्
Jain Education International
प्राकृत
नमो,
णवि
नत्थि
णमो
णिच्चं
णिरुत्त ( निश्चितम्)
प्राकृत भाषाओं का तुलनात्मक व्याकरण
अपभ्रंश
णु
णेव, णेअ, णेय
णो
परोप्परं, अवरोप्परं
अवरोवरं
पच्छा
पुणो, पुण, उण, पुणा
पुणाइ, पुणाई
पुरओ
पुरं, पुरे
पुव्वि, पुव्वि
पगे
पच्चक्खं
पभूयं
पाय
पेच्च
बाहि, बाहिं, बहिं,
बहिया, बाहिर
णइ, णउ, ण
णाहिँ नाहिँ णाहि
णिरारिउ, णिरु
णिच्चु
णिरुत्तउं, णिरु
हि, पहिँ, णवि
अवरोप्परु, अवरुप्परु
पच्छ, पच्छए, पच्छइ पासि, पासु, पासेहिँ
पुणु
घणउं
प्राउ, प्राइव, प्राइम्व, पग्गिम्व
बहि, बाहिरि, बाहिरउ,
बाहुडि, बाहेर
For Private & Personal Use Only
www.jainelibrary.org