________________
250
SETUBANDHA
यासप्रतिपादनार्थम् । कुसुमस्य अट्टहासतया रूपणं तु रिपुशौर्योपालम्भकरणोत्प्रेक्षासूचनाभिप्रायेणेति मन्तव्यम्.
___ 82. MY pratika (B) has viviahaassa for divi° (द्विविदाहतस्य). The first word is missing in A. MY says onimillassa अवनिमीलितस्य (अप° A) अत्रापि पूर्ववदेव वधानायासे तात्पर्यम्.
Kula says द्विविदनाम्ना यूथपतिनाहतस्य समरे मधुरं मनोहरम् उरसि पतितस्य सरसचन्दनद्रुमस्य गन्धमाजिघ्रतः सुखितावनिमीलितस्य अशनिप्रभनाम्नो राक्षसस्य जीवितं गतम्. Kula reads मधुरम् (mahuram) for surahim.
83. K, MY and Kula read शिखामार्गपतित (siha-magga-padia) for sihaamba-phudia=शिखाताम्रस्फुटित (R). ... - MY says ahittha आत्रस्त । त्रस्तदृष्टिनिर्गताया रोषज्वलनशिखाया अनुमार्गनिपतितलोचनयुगलो यथा स्यात् तत्तथा हत्वा मैन्दो जहासेति योज्यम्.
Kula reads आयस्त (aattha, SC Text) for ahittha.
Kula says मैंन्दनामापि यूथपतिः शिरसि मुष्टिघातेन पातितम, आयस्तायाः क्रोधदीप्तायाः दृष्टेः निर्गतानां क्रोधज्वलनशिखानां मार्गेण पतितं लोचनयुगलं यस्य तं वज्रमुष्टिनामानं राक्षसं हत्वा हसति.
___sc says मुष्टिघातेन पातितम् , आविद्धाया 'मइन्दं प्रति क्षिप्तायाः दृष्टे: सकाशात् निर्गताया ज्वलदनलशिखाया मार्गे पश्चात् पतितं लोचनयुगलं यस्य तमिति लोकनाथः. The latter seems to read aiddha for ahittha.
84. K and MY read कक्ष (kakkha) for nakkha=नख (R).
MY says c'ra-jujjhia facetiga (Kula also). R and SC have चिरयुद्ध.
___MY says चरणयुगलाक्रान्ताभ्यां कक्षाभ्याम् उत्पाटितौ भुजो यस्य स तथा. SC says चरणयुगलेनावलम्बित आक्रान्तः, कक्षायाः सकाशादुत्क्षिप्य खण्डयित्वा ऊर्ध्वक्षिप्तौ भुजपरिघौ यस्येति लोकनाथः. Kula's reading is
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org