________________
119
NOTES - CANTO X MY reads oagga (अभिभूत) for ovatta (अपवृत्त). Kula says भ्रमरमरावभनानि. He seems to read obhagga. MY says रविविरहात् मिलन्त्यपि घटमानान्यपि करालानि मध्यच्छिद्राणि (दलानि). Kula says रविविरहे मिलन्ति पङ्कजानां दलानि करालानि दन्तुराणि भवन्ति. He also omits vi like K. R says रविषिरहे सति परस्परं मिलन्त्यपि.
17. Kula and K read विषमः (visamo). K says अपरदिशि विस्तीणों दीर्धेः किरणैः विषमः प्रभासंघातः अस्तमितस्य रवेः प्रकाशसमूहः कालमुखेन आक्षिप्तस्य आकृष्टस्य दिवसस्य रजोनिर्भरो निकर्षणमार्ग इवादृश्यत । भवयवभूतस्य अहोरात्रस्य प्रधानभूतसंवत्सरः कालशब्देनोच्यते. Kula says दीर्घा ये मयूखाः तैः विषमो नतोन्मतः प्रभासंघातः कालस्य मुहूर्तादेः मुखे पतितस्य दुःखेन आकृष्टस्य दिवसस्य etc.1
. 18. K, MY and Kula read अवपतत् (ovaanta) for avaatta (अपवृत्त) found in R. They also read उच्चलित for उच्छ (R).
___K says ऊर्ध्वान्नभःप्रदेशात् अवपतद्विम्बे दिनकरे वेगेन महीमतिगत इव प्रविष्ट इव सति तस्योच्चलितातपवत् ताम्राः सन्ध्यारागयुक्ता मेघा नभसि प्रस्ताः . R says मेघिका स्वल्पमेघः (Kula also). MY says ovaanta अवपतत् । ऊर्ध्वदिशोऽवपतबिम्बे | samjha-raa-mihia सन्ध्यारागवान् मेघः इति छायाद्रुमादिवत् द्रष्टव्यम् । लाक्षारसादिपूरिते घटादौ नमसो वेगेन प्रतियाति पृथिव्यादिमूर्तद्रव्योपरि निपतिते तत्क्षणोच्चलदन्तर्गतलाक्षादिनोपरि नभःस्थितानां पटादीनां यथोपरखनं स्यात् तेन न्यायेनेत्याशयः.
19. K reads (i) उन्मृष्ट for ugghuttha (उद्धृष्ट) found in R and Kula; and (1) वलितस्थित for padiutthia = पतितोस्थित (R and 1 sc says अपरस्यां पश्चिमायां दिशि विस्तीर्णः । ... ... दीर्पण मयूखेन विपमः अतिशयितः प्रभासंघातः ... ... कालस्य अस्तसमयस्य मुखे क्षिप्तस्य दिवसस्य कर्षणमार्ग व दृश्यत इति लोकमायः. . Riyn दिपवृत्तं स्खलितं विम्बं यस्य तादृशि दिनकरे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
www.jainelibrary.org