________________
NOTES - CANTO VIII
109.
गम्भीरेण रावण युक्तमित्यर्थः - K. MY mentions survanta (सूयमाण) as a variant for guppanta.
73. K remarks पर्वतस्यातिमहत्त्वेन मह्यादेः पृथग्दर्शनाभावात् तत् सर्वमस्मिन्नेव निषण्णमिवेति प्रतर्कः. Kula says यस्मिन् समाप्ता इव दिशः; तस्मिन्नेव (सर्वासां) दिशामुपलम्भात् । क्षीणेव मही, दिव्यापकत्वेन तस्यैव सर्वत्र प्रतीयमानत्वात् । कृतावसानमिव नभः, सकलनभोमण्डलाच्छादकत्वे तस्यैव दृश्यमानत्वात् । अस्तमित इव समुद्रः, यत्रस्थैस्तद्व्यतिरिक्तसमुद्रस्थानस्थासम्भाव्यमानत्वात् । नष्टमिव रसातलम् उन्मूलिताशेषपातालकुक्षित्वात् । निषण्णमिव जगत्, क्षितिनभःसुरलोकनिवासिनां (तत्रैवावस्थानात् sC).
74. MY says यस्य तुङ्गेषु शिखरेषु गतिपथं निरुध्यावस्थितेषु प्रतिदिनं गतिभङ्गभीरुणारुणेन परिवर्तिता अश्वा अतएव घोणाघूर्णमानचामराः पार्थाः परिवृत्त्य गच्छन्तीत्यर्थः. K says आदित्यपथमतीत्य स्थितेषु यस्य शिखरेषु गतिरोधस्खलनात् भीतेनारुणेन च परिवर्तितघोणा व्यावर्तितनासिकाः, अतएव घूर्णमानचामराः, वलमाने व्यावय॑माने युगे वलमानस्कन्धा रवितुरगा बहुशो वलन्ते गच्छन्ति. R says रवितुरगा यस्य शिखरे बहुशो वलन्ति वक्रीभवन्ति.
75. Kula reads निवहान् (nivahe, cf. SC Text) for nivaham. K and MY read अपचय for uccaa (R and Kula). K reads विभातविच्छिन्न. K says ज्योतिष्पथवर्तमानानि यस्मिन् वनानि निशासु कुसुमनिवहमिव नक्षत्रसमूहमूदवा विभाते विच्छिन्नतारकाणि अस्तमितनक्षत्राणि तानि गृहीतप्रथमापचयानीव दृश्यन्ते । गृहीतः कृतः प्रथमं कुसुमारामेभ्यः पूर्वमेव कुसुमापचयो येषामिति.
___MY says joisavahe ज्योतिष्पथे नक्षत्रमार्गे । vodhina ऊहवा । यस्मिन् निशासु नक्षत्रमार्गे वनानि निरन्तरतारकानिचिततया कुसुमनिवहमूढ्वेव स्थितानि, पश्चात् प्रभातव्युन्छिन्नतारकाणि सन्ति गृहीतप्रथमापचयानीव दृश्यन्ते । अपचीयत इत्यपचयः कुसुमनिवहः । joisaraham इति वा पाठः । तदा स्पष्टोऽर्थः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org