________________
NOTES - CANTO VI निःशेष क्षीयन्त इत्यर्थः etc. R says नयनवत् दीर्घाणि, नयनेन दीर्घाणि, दीर्घनयनानीति वा.
66. K says एकदेशवाचकः अर्धशब्दः सर्वनामसंज्ञः । अर्धे कतिचित् महीधराः अर्धे स्फुटिताः उन्मूलनरभसात् मध्यभागे स्फुटिताः । अर्धे केचित् उद्धरणसमये संभ्रमात् अर्धकटके कटकार्धे उत्खातशिलावेष्टाः पतन्ति । प्लवगभुजैराहतत्वात् शिथिलाः अर्धे केचित् अर्धशिखराः आनीयमानावस्थायां कपिभुजैराहतशिलाः अर्धशेषशिखरा भूत्वा पतन्ति स्म.
Kula says अर्धे अर्धप्रदेशे अर्धस्फुटिताः, अर्धे अर्धकटकेभ्यः कटकार्धेभ्यः उत्खातशिलावेष्टाः, प्लवगभुजाहता 'विसढा' विघटितप्रदेशा महीधरा अर्धे अर्धशिखराः खण्डशृङ्गाः पतन्ति. R renders visadha as विशीर्ण. K has शिथिल.
67. K, MY and Kula read तुल्यते (tulijjai) for vivajjat = विपद्यते (R). They read उत्क्षिप्य ( ukkhettina, cf. samakkhettuna = समाक्षिप्य 10. 74) for ukkhantuna = उत्खाय (R). They also read पतितस्फुटितः for padiam phudio (R); 1. e. , padiapphudio.
___K_says उद्भियमाणस्य यस्य गिरेः शिखरं तुल्यते भिद्यते, उद्धृतोऽपि यः पतितस्फुटितश्च' अधःप्रदेशे पतितः पतितार्थ इत्यर्थः, स्फुटितश्च यो धार्यते भुजाभ्यामवलम्ब्यते स एव शैलो विसृज्यते त्यज्यते स्म । कुतः-उत्क्षिप्यापि भरे भारे अपूर्यमाणे सति अपर्याप्तभारत्वात् कपिभिः परित्यक्तः.
MY says tulijjar तोल्यते। यस्य शिखरमतोल्यत तोलयित्वा अन्यैनीतं, यश्च नीयमानदशायाम् अन्तरा पतितः स्फुटितार्धान्तोऽधार्यत स गिरिः उत्क्षिप्य नीयमानोऽपि अपर्याप्तभरो व्यसृज्यतेत्यर्थः । अथवा यस्य शिखरं तोल्यते लघुतया परिच्छिद्यते स व्यसृज्यत नोदमूल्यत । स्फुटितभागः पतितो यस्य सः पतितस्फुटितः । यो धार्यमाणोऽपि पतितस्फुटितार्धान्तः सोऽपि व्यसृज्यत । यश्च उत्क्षिप्तोऽपि अपूर्यमाणभारः सोऽपि व्यसृज्यतेत्यर्थः.
१. Our copy has पतति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org