________________
24
SETUBANDHA तेषाम् । dappunnamanam इति पाठे तु दर्पण....उन्नाम उन्नतिर्येषां, तथा धुताः पुन्नामानः' पुरुषाह्वयाः पुन्नागतरवो येषामिति च व्याख्या । तथाच पुन्नागः पुरुषस्तुङ्ग इत्यभिधानानि.
60. K and MY read मुधा मितं for a mavi am== च मापितं (R and Kula). .
K says प्लवगानामग्रहस्तैः गिरयः तुलिताः उद्धृताः। तुलिता इत्युक्ते उपमिता इति च स्फुरति । तमर्थमालम्ब्य आह-शिखराणां प्रमाणं कपीनां भुजशिरोभिः मुधा व्यर्थ मितं समीकृतम् । तथा कटकानां प्रमाणमुरोभिः मुधा मितं, दरीणां प्रमाणं तेषां व्रणविवरैः मुधैव मितम् । कुतः अग्रहस्तैरेव गिरीणां तुलितत्वादिति.
___MY says muha मुधा । miam मितम् । शिखरकटकादिपरिमाणसादृश्येऽपि कपिभ्यः सारतः शैला हीनतमाः संवृत्ताः, तेषां तदग्रहस्तमात्रतुलितत्वादित्यर्थः । तुलिता इति सदृशीकृता इति च स्फुरति.
Kula says Fracturi ARA: (i.e. bhua-siharehi for "sirehim) ....कर्तृभिः प्रमाणं मापितम् इयत्तया परिच्छिन्नं, कटकानामुरोभिः, उरःस्थलस्थितपृथुव्रणविवरैः दरीणाम् । darlo इति पाठे तुलिता इति योज्यम् । प्लवगानामग्रहस्तैः हस्ताग्रैः गिरयः कियन्नामैषां गौरवमिति हेलया तुलिता उत्क्षिप्ताः. R says प्रमाणं परिमाणं मापितं सदृशीकृतम् । अग्रहस्तैः हस्ताः गिरयस्तुलिताः सदृशीकृताः....वस्तुतस्तु तैस्तेषां प्रमाण मापितमित्यध्यवसायानन्तरमग्रहस्तैः तुलिता उत्तोलिता इत्यर्थः।
61. K says पर्वतोद्धरणक्षोभेण भ्रान्तं निःसहमतिक्लिष्टं तद्गतं गजकुलमेवंभूतम्.
Kula says अवरुग्णो भग्नः श्लथव्यापार इत्यर्थः करो यस्य तत् तथा.
62. K reads पर्यस्त (pal hattha ? ) for pasalla (पाश्र्वायित Rand Kula; qraffna MY). K and MY read aluvvi notat for daluvvi cetat (R and Kula). १. Our copy has पुन्नागान्, SC gives the word correctly.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org