________________
NOTES - CANTO VI
K says वेगादवपतितानां च तेषां धराधरजालम् अत्रुटितमेव अच्छिन्नमेव साकल्येन समूलमेव उद्धर्तव्यं जातम् । कथमिति-अवपतनरभसात् दलितेन महीसन्धिबन्धेन मुक्तं, कथमपि भुजङ्गैः धारितमिति.
___MY says दलितमहीसन्धिबन्धनमुक्तं दलितमहीसन्धिबन्धनावगलितम् । अतएव त्रुटनाभावेऽपि तोलयितुं शक्यमित्यासीत् । यत् महत्तरतया शेषेण प्रयत्नधृतं गिरिजालं तदपि शिथिलमूलतया मूलसहितमेव तोलयितुं शक्यं जातम् । न तु मूलतत्रुटितं चेति तात्पर्यम्.
Kula says कथमिव भुजङ्गैः धृतत्वात् स्थितम् , ,उत्स्वण्डितेन उन्मूलनमात्रेण तोलयितव्यं तोलना, गिरिजालं जातम्. Kula has उत्खण्डित like R, but his reading might be ukkhudia found in SC Text.
30. K says वानराः धरणिधरानुद्धर्तुमारब्धाश्च । कथंभूतान्-उरसि पतितत्वात् विशीर्णगण्डशैलप्रदेशान् , कुपितैः सिंहैरभिभूताः गृहीताः संक्षोभात् भ्रष्टाः वनगजा येषु तान्.
MY says oaggia अभिभूत; tuleum तोलयितुम्. Kula says उरसि पतितानां विशीर्णखण्डशैलानां च्युतस्थूलप्रस्तराणामर्द्धान्ता येषां....तान् धरणिधरान् तोलयितुमारब्धाः,
31. K and MY (ms. A) pratika has vacchuttamghia (वक्षउत्तम्भित). MY (ms. B) has °ttha', like R.
____K says कटकैः परिघृष्टवक्षस्तटाः, शैलवत् गुरवस्ते प्लवगाः शैलेषु पर्याप्ताः । तेषां वक्षोभिरुत्थापितकटकाः पर्वताश्च तेषु पर्याप्ता बभूवुः । उभयेषां भेदो नोपलब्ध इति.
___R has padiatalia = प्रतिघृष्ट. MY has pariaddhia परिघर्षित (परिकर्षित ?). He says प्लवगाः शैलवहाः शैलेषु प्रभूताः कटकपरिघर्षितवक्षस्तटाः शैलाः प्लवगेषु च प्रभूताः नान्योन्यमहीयन्तेत्यर्थः. Kula's reading
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org