________________
SETUBANDHA
283
separately. R reads vi laggai (अपि लगति) for विलगति (K and Muda). Kula is corrupt, but seems to agree with R (cf. SC).
36. K and Muda read अस्य (i... se) for je (R and Kula) in the second line. K, Muda and Kula read afgifor vippiam (R) . Muda says हन्तुं विमार्गन् इच्छन् इति संबुद्धयन्तमेतत् . Kula says येशब्दः (je ?) पादपूरणे . Cf. Hemacandra 2.217.
___37. K says इति नियोजितसुग्रीवः (chāyā has नियमित) जाम्बवान् रामान्तेन रामसमीपेन (Kula also ; रामपाधैन MY ) वलितः रामाभिमुखं निवृत्त इत्यर्थः। यथा प्रलयकालधूमसमूहः प्रथमं मेरुशिखरं परामृश्य पश्चात् सूर्याभिमुखो भवति तद्वदिति । सुग्रीवस्य पिङ्गलस्वात् मेरुसादृश्यम् .
Muda has चलितः for वलितः . Kula says इत्युक्तप्रकारेण नियमितः असत्पक्ष त्याजितः सुग्रीवो येन स तथा ।.........परिमृष्टं स्पर्शादाच्छादिततेजो मेरुशिखरं येन स तथा, सूरस्याभिमुखः प्रलयधूमोत्पीड इव । सुग्रीवस्य कनकगौरत्वात् , श्रीरामस्य वैष्णवतेजसा दीप्तत्वात , नाग्बवतः कृष्णत्वात् उपमेयत्वम् .
38. K_says किरणः पक्ष्मलानां पूर्णानां दन्तानां प्रभानिकायेन प्रभासमुहेन स्थगितम् (chāyā has अवच्छादितम् ), तदानीं संमुखागतधवलके सरसटमिव दृश्यमानं विनयेनावनतं मुखं वहन जाग्यवान् जल्पति स्म च। जाम्बवान कृष्णवर्णः। तस्य तु दत्तप्रभा धवलकेसरत्वेनोत्प्रेक्षिता .
MY says nihaa nikaal otthaiam अवस्थगितम् । occhaiam (?) इति वा पाठः। तदा अवच्छादितमित्यर्थः (cf. K above). Kula says स्फुरतां दन्तानां प्रभानिवहेन अवस्थगितम् . R chayā has अवस्तृतम् .
• our copy has अवस्थितं .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org