________________
282
SETUBANDHA
___Muda says अस्पष्टयश इति क्रियाविशेषणम् । अन्यसंदेशे क्रियमाणे यशः स्पष्टं न भवति किंतु तत्तुल्यं भवतीत्यर्थः । एतच्च दररूढवणप्रसाधनं हनूमन्तं पश्यतो ममात्मानाहत इत्येतत्कटाक्षं क्षिपित्वोक्तम् (see 3,44) .
Kula says हनूमदतिशयितेन (i. , हनुमतः अधिकेन as explained by R ) हनुमत्प्रभृतिवानराणां च पत्या त्वया किं मारुतिसदृशमिति यथा मारुतिना अकृतरावणवधत्वात् अनिष्पन्नं यशः कृतं तथा कर्तव्यम् . sc quotation has अनिष्पन्नयशो यथा स्यात तथा . Hemacandra gives nivvalai निष्पद्यते (4.128) and nivvadai पृथक् स्पष्टो वा भवति (4.62) .
35. K_says पूर्व यस्मिन् सेवके त्वदीया आज्ञा अदूरप्रसृता अत्यन्तमप्रसृता अतएव अदत्तफलाभूत् सेवाज्ञा पुनस्तस्मिन्नपि कथमारोप्यते । अन्य सेवकं विलगतु। आश्रयभूते द्रुमे पतिते लतेव। सैव लता यथापरं वृक्षमारोहति तद्वदिति । तव सेवका हि बहवः सन्ति । तत्र हनुमानिव त्वदाज्ञा यो निर्वोदु शक्नुयात् तमेव तत्र प्रेषय । त्वं पुनर्मा गम इत्यर्थः . MY says सन्ति हि बहवः शूराः सैनिकाः। तत्र यदि कतिपये अलसास्तान् विहाय समर्थेषु नियुज्यतां धूरित्याह .
K and Muda have विलग्यते (vilaijjai) and विलगति (vilaggai). Muda says विलग्यते आरोप्यते । कपीन प्रत्युपालम्भोऽयम् .
Kula says निजोन्मार्गप्रवृत्तेन त्वया रामस्याज्ञा विफलीकृता यदि अन्यत्र लगति तदा तत्रैव कीर्तिः स्यादित्याशयमाह . SC has तदा तवैव अकीर्तिः स्यात् . Ragrees with Kula- त्वयि अपि एवमविमृश्यकारितया रामाज्ञा तथैव स्यादिति भावः . Kula seems to read laijjau (लाग्यताम् , cf. SC Text) for.i (लाग्यते) found in R, who likewise takes vi
• Deva also says भवत आज्ञा यस्मिन भटवर्गे अदूरप्रसृता तस्मिन् आरोपयितुं न शक्यते .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org